________________
[है० २.३.४.] तृतीयः सर्गः।
२६१ पुंस्करिणः । पुस्तरिभिः । पुंस्पाता । पुस्फाल्गुनः । इत्वत्र "पुंसः" [३] इति मः ॥ शिरस्पदम् । अघस्पदम् । इत्यत्र "शिरोधसः" [२] इत्यादिना सः ॥ अथ रामः प्रस्थानमेव श्लोकानामेकोनत्रिंशता वर्णयति ।
श्रेयस्कामः सहस्कंसोयस्कुशावान्यशस्कृते । यान्सोपश्यत्ययस्कुम्भं पयस्कर्णीभूभं पुरः ।। ८८॥ ८८. स राजा पयस्कुम्भ जलघटं पुरोपश्यन् । कीहक्सन् । सहसो वलस्य कंस: पात्रमत एवाय.प्रधाना कुशायस्कुशा । अत्र प्रस्तावादवगः । सास्यास्ति अयस्कुगावान्यशत्कृते शत्रुजयोत्यकीखंय यान् शत्रु प्रति गच्छन्नत एव च श्रेयः कामयते अणि श्रेयस्कामः कुशलार्थी। किंभृतं कुन्भम् । पयश्च कर्णी च पयस्तण्या वाभ्यां शुभमभन्मकर्ण जलपूर्ण घेत्यर्थः । यात्रायां हि जलपूर्णस्य पूर्णकलंगस्याप्रतो दर्शन महागकुनम् ॥
ऊर्जस्पात्रं पुनःकारं गी:कारः सव्यतोस्य गौः । यभस्कल्पो द्विपदुर्ग रोघस्पाशं शशंस नु ॥ ८९॥ ८९. गौः शण्डः सव्यतो राज्ञो वामदेशे पुनर्वारंवारं कारः करणं यत्र तद्यथा स्यादेवं गिरं शब्दं करोतीति गी:कारः सन्नस्य राम्रो द्विपटुर्ग पाहारिदुर्गस्यानं रोषस्पाशं निन्द्यतट शशंस नूवाचेव । यथाई गेधस्पाशं सुखेन विक्षिपामि तथा त्वं द्विपदुर्ग विक्षेप्स्यसीति शब्दायमानः गण्डो वददिवेत्यर्थ. । कीदृक् । ऊर्जस्पात्रं बलिप्टस्तयेषदूनं यगो यशस्कल्पः । "वायन्ते स्वार्थिकाः कचित्" इति लीयत्वाभावः । अविश्वेतत्वाद्यशस्तुल्यः । यात्रीयामी शण्डः शकुनराजः ।।
१ सी पुरपत्गु. २ ए सी डी स्कणी ता. ३ यी लसस्या . ४ सी निन्यं त'. ५ वी पाया हो. ६ सी सण्ड'.