________________
३२४
व्याश्रयमहाकाव्ये
[मूलराजः]
प्राची । इत्यत्र "अञ्चः" [३] इति डीः ॥
ण । ओण । अवावरी ॥ स्वर । धा । धीवरी ॥ अघोप । मदृश्वरी । इत्यत्रं "णस्वर" [५] इत्यादिना डोर्वनोन्तस्य रश्च ॥ विहितविशेषणं किम् । श्रेणातीति शर्वरी । स्वराद्विहितत्वाद्गुणे कृते घोपवतो यथा स्यात् ॥
अनवावरी बढवावा । तधीवरी विनष्टधीवा । इत्यत्र “वा बहुव्रीहः" [५] इति वा डीवनोन्तस्य रश्च ॥ वहुमेरुदृश्वरी बहुमेरुदृश्वेति स्वयमभ्यूह्यम् ॥
चतुप्पदीः द्विपदः । इत्यत्र "वा पादः" [६] इति वा डीः ॥ कुण्डोधीः । इत्यत्र "ऊनः" [७] इति डीः ॥समासान्तविधावूनित्यादेशे ना. सत्वादेव डीः सिध्यति किं तु शतेन कुण्डोनीभिः क्रीत इतीकणि तलुपि च शतकुण्डोनिति प्रकृतेः सौ शतकुण्डोदिति स्यात् शतकुण्डोधेति चेप्यते ।
अशिश्वीः । इत्यत्र "अशिशोः" [4] इति डीः ॥ त्रिहायणीः । इत्यत्र "संख्यादेः" [९] इत्यादिना डीः ॥ अत्र "चतुरः" [२.३.७४.] इत्यादिना णः । वयसीति किम् । बिहायनां मदिराम् ॥ द्विदाम्नीः । इत्यत्र "दाम्नः" [२०] इति डोः ॥
अथ त्वत्प्रणिदिष्टं प्रनिदेष्टुमेष यामीति यहूतेन स्वयानमुक्तं तद्रणार्थं ससैन्यस्य सन्नद्धस्य ग्राहारेः स्वदेशसीमन्यागमनं चानुमन्यमान आह । ब्रज शतराज्ञः सहस्रराज्ञीरधिराज्ञीवहुसाम्यधीश्वरायैः । पृतनाः कृतवर्मणोतिसाम्नो व्युह्य युधे सीमानमेखिनस्ते ॥ ४० ॥
४०. हे दूत ब्रज ग्राहारिसमीपम् । तथा ते तवेनः स्वामी ग्राहा१ ए सी राश्च ।
१ सीत्र स्व. २ ए सी डीवांनो. ३ वी शृणोती . ४ वी व्रीहि." .. ५ ए सी °ति डी . ६ ए सी ण्डोधिति. ७ एसी डी ति । त्रि. ८ डी प्रतिद'.