________________
३२३
[है० २ ४२] चतुर्थः सर्गः। "ध्याप्यो|पी वा" इति औणादिके वनिपि धीवा चण्डालो धीवेव कुकर्मकारित्वाद्धीवा माहारिधृतो गृहीतो वन्दौ क्षिप्तो धीवा यस्यां सा धृतधी. वरी । अथवा विनष्टो मृतो धीवा यस्यां सा च । तथेह सुराष्ट्रायां चारणौघो मङ्गलपाठकभेदसमूहो द्वौ पादौ यासां ता द्विपद एवं चतु. पदीर्वा राजादिवर्णनोपेतांश्छन्दोभेदान् गोवधकस्य ग्राहारर्वधेन निर्भ. यत्वाद्गायन्सन् कुण्डमिवोधो यासां ताः कुण्डोनी राजादिभ्यो लब्धा धेनू: पातु दुग्धपानाय रक्षतु ॥
तदेवमस्य वधे फलान्युक्त्वा वधहेतौ रणकरणे ग्राहारिमनुमन्यमानो दूतमाह। शतकुण्डोधा रथोस्वशिश्वीर्योक्तास्याश्वतरीस्त्रिहाणीस्ताः। मुक्ता मदिरां त्रिहायनां सोश्वाः सन्नाहयतु क्षणाद्विदानीः॥३९॥
३९. अस्य ग्राहारे रथस्ताः पराक्रमित्वादिगुणैः सर्वत्र प्रसिद्धा अश्वतरीसरीर्योक्ता रणायात्मना सह संवन्धयितास्तु । कीदृक् । शतेन कुण्डोनीभिः क्रीत: शतकुण्डोधा । एतेन महर्घित्वोक्तिः। कीदृशीरश्वतरीः । यो हायना वर्षाणि यासां ता यौवनस्था इत्यर्थः । एवंभूता अपि सापत्या अवला एव स्युरित्याह । अविद्यमानाः शिशवो बालका यासां ता अशिश्वीः । तथा द्वे दानी कण्ठाभरणमाले यासां ता अश्वाः क्षणात्सन्नाहयतु । किं कृत्वा निहायनां त्रिवार्षिकीम् । एतेन परिपमित्वोक्तिः । मदिरां मुक्त्वात्यन्तं रणोत्कण्ठया त्यक्त्वा । एवं च स्वयं प्राहारेः सैन्यस्य च रणोद्यमेनुमतिरुक्ता । अनया चानुमत्याथ दुर्निगदं छलं त्वमन्तयंद( इति यहृतेनोक्तं तन्निरस्तम् ।। १ ए सी योक्तस्या.
१ सी ध्यापो धी पी. २ ए प्यो धी पी. ३ ए सी यस्ता प. ४ सी डी क्रीता श. ५ बी हायवो. ६ बी शिश्वी । त'. ७ ए सी डी क्रिमोकिः ।। ८ ए बी सी डी धादिति.