________________
७५४
ब्याश्रयमहाकाव्ये [ कर्णराजः] जेनीयते यां न हि नो जघान तां मे प्रजा जवनिता नु कोपि। आसीदमूनोरिति धैर्यघाती नृपस्य चिन्तार्कुलिशाभिघातः ॥२॥
२. धैर्यघाती धैर्य व्यसनेप्यकातयं तद्विनाशी नृपस्य कर्णस्य चि. न्ताकुलिशाभिघातश्चिन्तैवातिदुःखकत्वाद्वैज्राघातोभूत् । कथमित्याह । तां मे ममासूनोनिप्पुत्रस्य सतः प्रजां लोकम् । नु इति संभावने । संभावयेहं कोपि जवनिता मत्तोनन्तरं कुटिलं गमिप्यत्यभिषेणयिव्यतीत्यर्थः । अत्यर्थ हनिष्यति वा । यां न हि नैव कोपि जेन्नीयतेत्यर्थ हिनस्ति न जघान वेति ॥ योनेशदाघानि मया स नाजो नश्यामि नो नाप्यनशं स्वयं च । परस्त्रियो नाश्वमवोचमास्थं कथं न्वपप्तं विमुतत्वदुःखे ॥ ३ ॥ त्वमात्मजेनाभ्युदियाः प्रतीयास्तत्स्पर्शसौख्यं प्रतियाः प्रमोदम् । मयीत्यसंशय्य समुह्यते स्म यद्ध्यानशय्यैस्तदु किं नु शेते ॥ ४॥ मां संततीयन्नंधियासमास्तूयासं शुचीभूय भृशायमानः । चेचीयमानः परिचीयमानं वल्गूयदोजास्तदहं समाधिम् ॥ ५॥
१६
१ सी डी जेघीय. २ ए हि भोज'. ३ ए न ता मे, ४ सीता न को. ५ सी डी नोरति. ६ ई कुलशा. ७ए नि यमा स. ८ ई भ्युदयाः. ९एतिया प्र. १० ए यद्वानशद्योथरिक नु. ११६ शेतम् ॥ मा.१२ एनस. १३ बी समास्तू. १४ ए °मान प. १५ ए स्तमह. १६ ए °धि ॥ मा.
१५ कातर्य तदि. २६°कुलशा'. ३ ए द्वजापा. ४ एनोनिष्पु. बी'नोनि-पुत्र'. ५ई नित्पुत्र. ६ एतामुत्तो'. ७ बी णयषती. एन दि नैं. ९ए सी डी जेनीय'. १० बी ईन चेति.