________________
ध्याश्रयमहाकाव्ये
दशम सर्गः।
जेघीय्यमाणोरुयशा नृपः सा देध्मीय्यमानैकसतीव्रता च । जेनीत उच्चैः शिवयोः श्रियं स्म जाघ्रीत आभा स च विष्णुलक्ष्म्योः
॥१॥ १. नृपः कर्ण: सा च मयणल्ला च शिवयोहरगौयोरुचैरतिशयितां श्रियं शुभसंवन्धरूपां शोभा जैत्रीतः स्मात्यर्थं जिवतः स्म । जगृहतुरित्यर्थः । तथा विष्णुलक्ष्म्योराभां च जाघ्रीतः स्म । कीदृग्नृपः । जेनीप्यमाणं सुरभित्वादत्यर्थं लोकैरानायमाणम् । संकीर्यमानमित्यर्थः । उरु महद्यशो यस्य सः। सा च कीदृशी । देध्मीय्यमानं निर्मलत्वालोकैरत्यर्थं संकीर्त्यमानमेकमसाधारणं सतीव्रतं यस्याः सा ।।
जेघीय्यमणि । देध्मीय्यमान । इत्यत्र "घ्राध्मोर्यहि" [९७ ] इति-ईत् ॥ यडीति कि । जाघ्रीतः । अन्न "एषामीयंजनेदः" [ ४ २.९८ ] इति-ईः ॥ अन्ये यक्लुप्यपीच्छन्ति । जेनीतः ॥ सर्गेस्मिन्नुपजातिच्छन्दः ॥
१ए मीयामा . बी नीयमा'. २ ई देशीय. ३ ए आमा स्म. ४ सी 'भो ति च. डी भी स च.
-
ई साम'. २ ए योर'. ३ बी शयतां. ४५ यिन निई °यिता मि. ५ ए जेनी:त स्मा. ६ ए कीर्यमा . ७ ए स. । स च, ई देशीय्य'. ९एलोकेर. १० ए बी माणा । दे'. ११ सी डी 'मीयमा'. १२ एम् । जोमी. १३ ए मीन्यत्र. १४ ए म य.