________________
[ है० ४.३ ९९.]
दशमः सर्गः।
मात्रीयतामापदि यात्र मात्रीयतेथ मात्रीभवति क्रियाभिः।। क्रियात्कृपामहियमाणभक्तेजेहीय्यमाणा तपसाद्य सा मे ॥ ६ ॥ इत्थं सुतीयन्स वितयं दीपीकृतैर्दिवाभूननिशं प्रदीपैः । श्रीवेश्म मालीकृतकेतु यातोढन्याशनायो विधनाय आपत् ॥७॥
३-७. स कर्णः श्रीवेश्म लक्ष्मीदेवोभवनमापत्तोप । कीहक्सन् । सुतीयन्पुत्रमिच्छन्नत एव याते विगते उदन्याशनाये भोजनेच्छोदकच्छे यस्य सः । तथा विगा धनाया धनेच्छा यस्य स निर्लोभश्च । कीदृशं श्रीवेश्म । दीप्रीकृतैः प्रज्वालित. प्रदीपैः कृत्वा दिवाभूता दिवसीभूता निशा यत्र तत् । तथा मालीकृतकेतु पतीकृतध्वजम् । किं कृत्वा । वितळ । कथमित्याह । आजी रणे योनेशन्नष्टः स मया नाघानि न हतस्तथाहं स्वयं चाजो नो नश्यामि ना. प्यनशं न नष्टस्तथाहं परस्त्रियो नाश्वं नागमं नावोचं नौलपं न चास्थं सतीत्वेन मद्वचोमन्यमाना नाह तिरश्चक्रे । नष्टप्रहारादीनि क्षात्रधर्मवाधकानि महापापानि मया न कृतानीत्यर्थः । ततो नु इति संशये । संशयितोस्मि कथमह विसुतत्वदुःखेपुत्रत्वकष्टेपप्तं पतितः । तथा ध्यानमेव सदा विश्रामसुखहेतुत्वाच्छय्या येषां तैयोगिभिरसंशय्य सम्यग्ज्ञानेन निश्चित्य मयि विपये यत्समुह्यते स्म चिन्तितम् ।
४ ए तर्का दी.
१५ तेस मा. २ ई °भिः । कृया'. ३ ए क्तेयेही ५ सी डी त् । पञ्चमि• कुलकम् । स.
१ वी ताभुव. २ एमाप् । कीदृन्. ३ सी डी यत्पुत्र. ४ ए 'न्याराना. ५ ए बी °दकोच्छे. ६ ए ता या ध. ७ ई नाय ध. ८ ए दित्वाभू. ९बी मिध्याह. १०ई °य आजी. ११ ए परिस्त्रियो. १२ बी 'भ नोवाच. १३ ए नालप न. १४ सीह वसु. १५ ए भगग्जाने.