________________
७५६
ब्याश्रयमहाकाव्ये
[कर्णराजः] कथमित्याह । आत्मजेन पुत्रेण कृत्वा त्वमभ्युदिया अभ्युदितपुत्रो भूया इत्यर्थः । तथा तत्स्पर्शसौख्यं पुत्रस्पर्शसुखं प्रतीया अनुभवेजीन्पुत्रसुखं पश्येरित्यर्थः । तथा प्रमोदं पुत्रराज्याभिषेकाद्युद्भवं हर्ष प्रतिया इति । उ इति संबोधने । तत्कि नु शेते यन्नाद्यापि पुत्रो भवतीत्यर्थः ॥ तत्तस्माद्धेतोरहं वल्गूयच्छोभनमोजः सत्त्वं यस्य सोतिसात्त्विकोत एव शुचीभूय वाह्याभ्यन्तरमलप्रक्षालनेन निर्मलीभूय परिचीयमानमभ्यस्यमानं समाधि चित्तैकाग्र्यं चेचीयमानोत्यर्थ पोषयन्सन्मां लक्ष्मीदेवतामधियासं संस्मर्यासमास्तूयासं संकीर्तयेयम्। यतः कीदृशोहं संततीयन्संततिमिच्छंस्तथा भृशायमानः संततिप्राप्तौ त्वरमाणः । तथात्र जगति या लक्ष्मीरापदि मात्रीयतां मातरमिच्छतां नृणां क्रियाभिः पालनपोषणादिभिः कृत्वा मात्रीयते मातेवाचरत्र्यथाथ वा मात्रीभवति जनन्येव स्यात् सा लक्ष्मीरचाहियमाणभक्तनिश्चलभके मम तपसा जेहीय्यमाणात्यर्थमावय॑माना सती कृपां दयां क्रियान्ममैवेत्थम् ॥
जेनीयते । अत्र "हनो नोर्वधे" [ ९९] इति नीः ॥ वध इति किम् । गतौ जवनिता ॥ केचिद्धन्तेर्वधे प्री-आदेश वाहुस्तन्मते वधार्थेपि जैवनितेति स्यात् ॥
अभिघातः । धैर्यघाती । इस्यों "णिति घात् " [...] इति धात् ॥ अघानि । जघान । इत्यत्र "भिणवि |न् " [१०] इति धन् ॥
क्रियामा अत्र हुन भोवध आदर्श बाहुलन्मते
१ई या स्तत्स्प. २ सी सौत्यर्थः । तत्त'. ३ ए वेजीर्वन्पु. ४ बी डी वत्पुत्र. ५एई श्रमुख. ६ ए तत्क नु. ७ए चीय. ८ डी "मस्य : ९ सी माधि. १० बी यमनो'. ११ई समां ल°. १२ ए णा मा . १३ बी चरित्य. १४ डी त्यथ. १५ बी निश्चिल'. १६ई यत । म १७ए नोघी वधे. १८ बी नोवधे. १९ एति नी ॥ व.बी सी डी 'सिमी ॥ ब. २० ए °श चाहु. ईश नाहु. २१ बी जपनि. २२ एई धैर्यपा. २३ एत्र हिंगति. २४ ए घन'.