________________
है. ४.३.११०.] दशमः सर्गः।
७५७ अनेशन् अनशम् । अत्र "नशेर्नेश्वाहि" [ १०२ ] इति वा नेश ॥ अहीति किम् । नश्यामि ॥
अश्वम् । आस्थम् । अवोचम् । अपप्तम् । अत्र "श्वयति" [ १०३ ] इत्यादिना श्व-अस्थ-वोच-पंता. ॥
शेते । अत्र "शीड ए: शिति" [ १०४ ] इत्येत् ॥ असशय्य । ध्यानशय्यै । अन्न "कृिति यि शय्" [ १०५ ] इति शय् ॥ समुह्यते । अत्र "उपमर्गाद्' [ १०६ ] इत्यादिना इस्व. ॥
अभ्युदियाः । अत्र "आशिषीण" [ १०७ ] इति हूस्वः ॥ ननु प्रतीयाः इत्यत्र समानलक्षणे दीर्घ सति कथ न ह्रस्व । न । दीर्घ सत्युपसर्गात्परस्येणोभावात् । केचिदत्रापीच्छन्ति । प्रतिया ॥ इकोपि समानदीर्घत्व इच्छन्त्येके । अधियासम् ॥
चि । शुधीभूय ॥ यङ् । चेचीयमानः ॥ यक् । वल्गूयत् ॥ क्यन् । संततीयन् ॥ क्यड् । भृशायमान. ॥ क्य । परिचीयमानम् ॥ आस्तूयासम् । अत्र "दीर्घश्वि" [१०८] इत्यादिना दीर्घः ॥ बहुवचनात्क्यशब्देन क्यन्क्यड् ग्यङ्य()क्यानामविशेषेण ग्रहणम् ॥
मात्रीभवति । जेहीव्यमाणा । मात्रीयताम् । मात्रीयते । अन्न "ऋतो री' (री.)' [ १०९] इति रीः॥
क्रियाभिः । अह्रियमाण । क्रियात् । इत्येत्र "रि. श” [११० ] इत्यादिना रि ॥
१ई शेनेश्वा. २ ए नेश ॥ म. ३ ए सी पप्ता ॥ शे'. ४ ए 'नशाय्यैः. ५ई शय्यै । अहि. ६ वी यि शिय् ७ ए ई °म् । चि । शु. ८ ए सी डी °म् । अ. ९ ए दीर्घश्चि इ. १० ए क्यच्क्य°. ११ सी डी हीयमा . १२ ए सीता । मा०. १३ डी यन्ते । अ°. १४ ए बी सीई ति री॥ क्रि. १५ ए त्यव रिःशदित्या .