________________
७५८
व्याश्रयमहाकाव्ये
[कर्णराजः]
दीपीकृतैः। मालीकृत । इत्यत्र "ईश्वौ" [१११] इत्यादिना-ईः ॥ अनव्ययस्येति किम् । दिवाभूत ॥
सुतीयन् । इत्यत्र "क्यनि" [ ११२ ] इति-ई: ॥ भशनायोर्दन्याधनायाः । "क्षुत्तृह" [११३ ] इत्यादिना निपात्या ॥
तत्रापस्यन् गुरुणाप्यनश्वस्यता रहोध्यापितलक्ष्मिमत्रः।
वारिस्यतां विस्मयमप्यवार्यस्यंस्तापसानां नृपतिस्ततान ॥ ८॥
८. तत्र श्रीवेश्मनि नृपतिः कर्णोवार्यस्यन्वार्यपि पातुमनिच्छन्सन्वारिस्यतां वारि पातुमिच्छतां तापसानामपि । अपिरत्र योज्यः । आस्ता. मन्येषामित्यप्यर्थः । विस्मयमाश्चर्य ततान चक्रे । कीदृशः । अवृषस्यन् । वृष मैथुनमनिच्छन् । तथा गुरुणापि मन्त्राचार्येणाप्यनश्वस्यताश्वं मैथुनमनिच्छता सता रह एकान्तेध्यापितलदिभमत्रः पाठितलक्ष्मीदेवतामयः॥ अवृषस्यन् । अनश्वस्यता । इत्यत्र "वृष" [११४] इत्यादिना सो(स्सो?)न्तः ॥ वारिस्यताम् । अवार्यस्यन् । इत्यत्र "असे च लौल्ये" [११५] इति सो(स्सो?)स चान्तः ॥
पञ्चदशः पादः संपूर्णः॥
१५ दीघ्रीकृ. २ ए °नाई ॥ अ०. ३ ए व्ययः । स्ये'. ४ ए त ॥ स्तृती. ५५ सी क्यति इ. ६ वी दन्यध०. ७ए बी सी 'नाया । . ८ ए न्यापि. ९बी °च्छन्वा. १० ए सस्वारि . ११ ए मामनि. १२ वी वृप में. १३ ए इष्णादि. १४ पता । अ. १५ एम् चालोल्यति.