________________
३८० व्याश्रयमहाकाव्ये
[मूलराजः] त्रिदश । द्विवान् । इत्यत्र “सुज्वार्थे" [१९] इत्यादिना बहुव्रीहिः ॥
आसन्नत्रान् । अदूरपान् । अधिकाष्टान् । अध्यर्धषान् । अर्धपञ्चमविंशान् । इत्यत्र “सन्नादूर" [२०] इत्यादिना बहुव्रीहिः ॥ उपदशाः । इत्यन्न "अव्ययम्" [२१] इति बहुव्रीहिः ॥
आरूढसुभटान् ॥ अनेकं च । मत्तबबिभे ॥ भव्ययम् । उच्चैर्मुखान् । इत्यत्र "एकार्थं च" [२२] इत्यादिना बहुव्रीहिः ॥
उष्ट्रमुखान् । वृपस्कन्धान् । इत्येतो "उष्ट्रमुखादयः" [२३] इति बहुर्क निपात्यौ ॥
तुल्ययोगे । सनन्दनान् ॥ विद्यमानार्थे । सौजाः । इत्यत्र "सहस्तेन" [२४] इति बहुव्रीहिः॥ दक्षिणपूर्वा । इत्यत्र “दिशो रूंढ्या" [२५] इत्यादिना बहुचीहिः ।।
केषुचिद्विदधानेषु कुन्ताकुन्ति कचाकचि ।
भूमिर्लोहितगङ्गं नु रक्तैः पञ्चनदं न्वभूत् ॥ ३३ ॥ ३३. केषुचिद्भटेषु कुन्ताकुन्ति कुन्तैश्च कुन्तैश्च मिथः प्रहृत्य कृतं युद्ध केपुचिच्च कचाकचि कचेपुं च कचेषु च मिथो गृहीत्वा कृतं युद्धं विदधानेषु सत्सु भूमी रणाङ्गणमभूत् । कीदृशम् । रक्तैोहितैः कृत्वा लौहित्याल्लोहितगङ्गनु लोहिता गङ्गा यत्र देशे स इव । तथा रक्तातिबाहुल्यात्पञ्चनदं नु पञ्चानां नदीनां समाहार इव ।।
द्विगोदावरि मेनेन्योथ त्रिगोदावरं रणम् ।।
एकमुनि धनुर्वेदं द्विमुन्यस्य च दर्शयन् ॥ ३४ ॥ ३४. अन्यो गूर्जरो रणं द्विगोदावरि द्वयोर्गोदावर्योः समाहारमेवं १५ सी डी कुतिक.
१ सी ब्रीहे । . २ वीरूट्योत्या. ३बी 'त्यकुन्तयु. ४ बीपु क. ५ बी यु मि. ६ वी लाहौहि. एरीसी नयों स.