________________
[है. ३.१.१९.1 पञ्चमः सर्गः।
३७९ शदक्षरा विराडिति श्रुतेः । तेषामरिषु दैत्येषु शरान्युगपदेककालं व. धुर्मुमुचुः । कतिसंख्यान् । आसन्नात्रयो येषां तांश्चतुरः । तथादूरे षड् येषां तान्पञ्च सप्त वा । तथाधिका अष्टौ येभ्यो येषु वा तान्दशादीन् । अधिकत्वं चाष्टानामेकाद्यपेक्षम् । अवयवेन विग्रहः । समुदायः समासार्थः । तथाधिकमध येषु तेभ्यर्धाः षड् येषां तानध्यर्धषान्नव च ।।
अर्धपञ्चमविंशान्केप्यश्वानुपदशा अपि ।
आरूढसुभटाञ्जनुर्दिसैन्ये मत्तबहिभे ॥ ३१ ॥ ३१. मत्तबबिभे मदोत्कटानेकहस्तिके द्विद्वैन्ये वर्तमानान्केपि गूजेरभटा अश्वाञ्जनुः । कीदृशान् । आरूढाः सुभटा यांस्तान् । तथार्ध पञ्चमी विंशतिर्यासु ता अर्धपञ्चमा विंशतयो येषां तान्नवतिमित्यर्थः । कीदृशाः । उप समीपे दश येषां तेपि नवाप्येकादशापि वा स्तोका अपीत्यर्थः ॥
उच्चैर्मुखानुष्ट्रमुखान्षस्कन्धान्सनन्दनान् ।
सौजा दक्षिणपूर्वास्थोदहत्कोप्यग्निवत्परान् ॥ ३२॥ ___३२. दक्षिणपूर्वास्थो दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं सा दक्षिणपूर्वानेयी दिक्तत्रस्थः सौजा विद्यमानप्रतापः कोपि गूर्जरभटोग्निवद्वह्निदेवतेव परानदहत्तीव्रप्रहारैः संतापितवान् । किंभूतान् । उच्चैःस्थाने मुखं येषां तान् । तथोष्ट्रमुखानुष्टमुखवद्वीभत्सवक्रान् । तथा वृषस्कन्धान्वृषभस्कन्धर्वत्पीनस्कन्धान्बलिष्ठानित्यर्थः । तथा सनन्दना न्पुत्रोपेतान् । अमिरपि दक्षिणपूर्वदिगधिपत्वाचनस्थः सतेजस्कश्च स्मात् ॥
१ सी मन्यय. १ सीन . २ सी वरमीन.
-