________________
ब्बाश्रयमहाकाव्ये
[कर्णराजः]
९२. हे कीर्तिचेच्य । यशसोत्यर्थमुपचायक । अहमुपागमं त्वत्समीपमागतः । किं कृत्वा । अरार्यमाणा अत्यर्थं प्रसरन्तीरत एव सांस्वर्यमाणा अत्यर्थ शब्दायमाना नदीस्ती|तिविषमं बहुमार्गमुद्दयेअर्थः । कस्मादित्याह । कृमं मार्गश्रमादिकृतां ग्लानिमहं विस्मर्यासं त्वदर्शनेन विस्मरेयं तथा शं सुखमर्यासं प्राप्नुयामिति हेतोः ॥
ध्यां दधवि वाचस्ते दध्ययन्त्यर्थिनश्च ताः। दिष्ट्या मय्यपि दीधिव्यो वेवित्र्यो दधयन्तु ताः ॥९३॥ ९३. हे राजस्ते वाचो दध्यां दधीवाचरन्ति । किए लोप दर्धयन "शंसिप्रत्ययाद्" [५.३. १०५ ] इत्यः । माधुर्येण दध्न इवाचरणं दधति धारयन्ति । तथार्थिनश्च याचकाश्च तास्त्वद्वाचः कर्म दध्ययन्ति दानकाले माधुर्येण दधीवाचरन्तीः प्रयुनते । दधिशन्दीकिपन्तीग्णिग् । तास्त्वद्वाचो दिष्टयानन्देन मय्यपि दधयन्तु दधीवाचरन्तु । यूयं मधुरवान्भिर्मामप्यालपतेत्यर्थः । कीदृश्यः सत्यो दीधियो दीप्तिमत्य ओजोर्गुणान्विता इत्यर्थः । तथा वेवित्र्यः कान्तिगुणोपेताश्च । दीधीरू दीप्तिदेवनोः । घेवीट् वेतिना तुल्ये । वेतिना वीक् धातुना तुल्येथे धर्तते । एतावपरपंठितौ ॥
डीयो वियो. २ ए "वियो द.
१बी सायं. २ए तीनो इति. ३ ए कस्यादि. ४ ५ शं मुख. ५ सी ती शिपिहों. ६ईलोपो . ७ डी धन श'. ८ ए बी सी याद है "n t'. १५ रन्ती प्रयुबति। . १० एम्दाकिष्ट. ११ ए सी 'न्तानिग. १२ वी 'दे म. १३ ए यूम म. १४ एभिमांम. १५ ए तेस. १६ ए गुमोचिता. १७ए । दीपार दीक्षि.१८ सी ल्ये य.डी परें। २. १९बी परितो. सी परितो.