________________
.
[है० ४.३.२.] नवमः सर्गः।
७०९ व्यज्ञपीत्याह । द्वारि सिंहद्वारे कश्चिदज्ञायमानश्चित्रकृचित्रकर आसरकुतोपि स्थानादाययो ।
स आनच्छ बहून्देशानदर्शञ्चामृतानि सः ।
यानि संचस्करुः पृथ्वीं वितेयानि विसयम् ॥ ९० ॥ ९०. स चित्रकृद्रहून्देशानानछे भ्रान्तवानत एव सोद्भुतान्याश्चर्यकारिवस्तून्यदर्शञ्च । यान्यद्भुतानि पृथ्वी संचस्कररतिशायित्वेनालं चक्रुरत एव यानि विस्मयमाश्चर्य वितरुर्ददुः । अर्थाल्लोकानाम् । एतेनासौ राज्ञोपि किंचिदद्भुतं दर्शयिष्यति तस्मात्प्रवेश्यतामिति राज्ञो वेत्रिणा ज्ञापितम् ॥
सोथानृच्छापादेशात्प्रणम्योचे कृताञ्जलिः ।
न के सस्मरुरारुस्त्वां तन्मया सर्यसेर्यसे । ९१ ॥ ९१. अथैवं विज्ञत्यनन्तरं स चित्रकृन्नृपादेशात्कर्णाज्ञयानृच्छान्नृपॉन्तिकमागतः सन्प्रणम्य कृताञ्जलिरूचे । यथा राजन् यस्मात्त्वां के नरा न सस्मरुः के च नारु ययुः । न्यायपालकत्वौदार्यादिगुणोपेतत्वेन सर्वैरपि त्वं स्मोभिगम्यश्चेत्यर्थः । तत्तस्माद्धेतोर्मया स्मयसेर्यसे गम्यसे च ॥
अरार्यमाणाः सास्वर्यमाणास्तीवा नैदीः लमम् ।। विसर्यासं शमर्यासं कीर्तिचेच्येत्युपागमम् ॥ ९२ ॥
-
१५ शापण. २ बी साश्वर्य'. ३ ए नदी छ. ४ ए विलाय. ५ ए चन्येत्यु'. ६ डी 'त्युपोग.
१ ए सी पृथ्वी स. २ए क्रुरुभ ए'. ३ ए चिदेद्भु. ४ ए पिताम्, ५ बी सी प्यन. ६ ए कन्न'. ७ एपातिक. ८ ए सत्पण'. ९ए रुनार्ययुः . १० एणोपित'. ११ सीडीयोभ्यग'. १२ वी तोमया.