________________
७०८
व्याश्रयमहाकाव्ये
[कर्णराजः]
अयेयम् । श्रयेयुः । अत्र "याम्युसोर्" [ १२३ ] इत्यादिनेयमियुसौ ॥
चतुर्दशः पादः समर्थितः ॥ भयेयम् । अयेयुः । भन्न “नामिनो गुणोछिति" [2] इति गुणः ॥ अकि. तीति किम् । श्रितम् । अशिश्रियत् ॥
नांधूनोन्नातनोत्खनं तेषु येविभयुर्युधि । हेपयन्मल्लयोइन्नामेयजागरितः श्रमे ॥ ८८॥ ८८. युधि येविभयुर्मीतास्तेपुँ भीरुपु विपये कर्णः खन्नं नातनोद्धाताय न व्यापारयत्कि वेहुना नाधूनोन्नाकम्पयदपि । एतेन क्षत्रियोत्तमत्वोक्तिः । नन्वसौ कदापि शखश्रमाकरणेन यथाकामीनभोजनेन च सर्वाङ्गीणमतिमेदुरत्वादत्रं व्यापारयितुमेव न शक्ष्यतीत्याशङ्कयाह । नामेद्यन्नोपचितमेदोधातुरभूत् । कीक्सन् । अमे खङ्गाद्यभ्यासे जागरितः सदोद्यतोत एव मल्लयोद्धन्मल्ल टान्हेपयन्पराजयेन लजयन् । श्रमे ह्याकिंचित्करत्वहेतुमदोधातूपचयो न स्यात् ॥
धर्मे जजागृवानर्थे जजागर्वान्स वेत्रिणा।
इदं व्यज्ञपि यद्ववारि चित्रकृत्कश्चिदासरत् ।। ८९ ॥ ८९. स कर्णों वेत्रिणेदं व्यज्ञपि । कीडक्सन् । धर्मे जजागृवान्सोघमस्तघार्थे द्रव्ये जजागैर्वान्वस्ववेलायां धर्मार्थों साधयमित्यर्थः । किं
१ी नाधुनो . २ सी डी पिभियु'. ३ ए अमो॥. ४ ए गृथान'. १सी "येयुः. २ ए सी पाद स. ३ सी डी विभियु. ४ी पु विषयेषु 5. ५ वी पहना. ६ सी डी नत्वसौ. ७एई न स. ८ ए बी सी री 'मेदा. ९ ए भयहेपयत्परा, १०ई तुमेदो . ११ ए बी सी डी 'भेद. १२ ए पांचरस. १३ सी डी 'न्स्यवे. १४ ए माधोतसा. सी माया सा'.