________________
[१० २.१.९३.] द्वितीयः सर्गः।
१७१ ला । अलक् । तष्टा । तर । इस्यैत्र “संयोगस्य" [८८] इत्यादिना कोलुक ॥ संयोगस्येति किम् । कृतः॥
पुमान् । इत्यत्र "पदस्य" [८९] इति संयोगस लुगन्तादेश ॥ पठस्पेति किम् । स्याम् ॥
प्रजिही । इत्यत्र "रास्स" [९०] इति मस्यैव लुग ॥ पूर्वेणैव सिदे नियमार्थ वचनम् । तेन रास्परस्य सस्यैव लोपो नान्यस्य । जई । अभ्यजर्घाः । अभ्यपास्पा ॥
रिपुहा । इत्यत्र "नॉनो नः" [९१] इत्यादिना नस्य लुक् ॥ अनह इति किम् । अनहविलम्बम् । अत्र पर विधौ रेफस्यासत्वामलोपः स्यात् ॥
महात्मन् । इत्यत्र "नामध्ये" [९२] इति नलोपाभावः ॥ मतिधाम । अधामन् । इत्यय "क्लीये वा" [९३] इति वा नस्य लुक् ॥
नृपेथ तृप्णीवति जेहुलो लक्ष्मीवान् यशस्वानयवत्सु धीमान् । मुद्वानदोहीपतिकामुनीवत्यृषीवतीवाःशुचिवाग्वभाषे ॥ ६१ ॥
६१. अथैवमुक्त्वा नृपे मूलराजे तूष्णीवति मौनस्थिते जेहुलोदो वक्ष्यमाणं बभाषे । उपादेयवाक्योहि मैत्रे भाषेतेत्युपादेयवाक्यताहेतुगर्भविशेषणान्याह । लक्ष्मी राज्यकोशादिश्रीरस्यास्ति लक्ष्मीवान् । लक्ष्मीवान हि प्रायेण सर्वमान्यतयोपादेयवाक्यः स्यान् । लक्ष्मीवानप्यन्याय्यन्यायोपदेशितयाग्राह्यवागेवेत्याह । नयवत्सु मध्ये यशस्वान् श्लाघ्यः । अतिन्यायित्वान्याय्यपि निर्बुद्धिरमाहवागेवेत्याह । धीमान् । बुद्धिमानपि शोकातुगे विघटमानवाक्यतयाप्रायवागेवत्याह । मुद्वान हर्षान्वितः । मुद्वानप्यश्लीलवाक्योसुखकत्वादप्रायवागेवत्याह ।
१बी लग्न. । २ प.त्यस'. ३ सी डीम् स्या'. ४ ए सी डी नामिन .बी नाम्न् १. ५डी मत्र मा . ६ ए सी एफ न् हि. ७ एमीमान'. ८ एफ करदा.