________________
व्याअयमहाकाव्ये
[मूलराजः
महावाहीवत्यहीवविका । कपि "व्यादीदूतः के" [२.४.१०४] इति इस. । तस्याश्च मुनीवत्याश्च कृषीवत्याश्च नदीनां यद्वार्जलं तद्वच्छुचिः पोनरूक्यासत्यत्वादिमलरहितत्वेन निर्मला वाग् वाणी यस्य सः ।
मकारान्तात् । तूष्णीवति ॥ मकारोपान्तात् । लक्ष्मीवान् ॥ अवर्णान्तात् । नयवामु ॥ अवर्णोपान्तात् । यशलान् ॥ अपञ्चमवर्गात् । मुद्वान् । इत्यत्र "मा. वर्ण-।" [१४] इत्यादिना मतोर्मस्य वः॥ मावर्णान्तोपास्तापसमवर्गादिति कि । श्रीमान् ॥ अहीवतिका । मुनीवती । ऋपीवती । इत्यत्र "नानि" [९५] इति मस्य यः ।। चर्मण्यतीकर्तृसदृग्रुमण्वदुत्तुङ्ग कक्षीवदनल्पधर्मन् । युक्तं नताष्ठीवदिलेश शंभुराभीरचक्रीवति यस्यदिक्षत् ।। ६२॥
६२. हे चर्मण्वतीकर्तृसहक् । चर्मण्वती नदी तस्याः कर्ता रन्तिदेव । तेन हि गोमेधयागः कारितः । तत्र चालेकगोवधेन गोरकैनदीप्रवर्तिता । तस्याञ्चानेकगोचर्मयुक्तत्वेन चर्मण्वतीति नाम प्रसिद्धम् । सस सरक् महायागकारित्वात्तत्तुल्य । तथा हे रुमण्वदुत्तुङ्ग । लवणमस्यास्ति रुमण्वान्नाम पर्वतस्तद्वदुत्तुङ्गोमताशय । तयो हे कक्षीवदनस्पधर्मन् । कक्ष्याशब्दो योपान्त्यः सादृश्योद्योगयोर्वर्तते । कक्ष्या धर्मोपोगोस्यास्ति कक्षीवानामर्पिस्तद्वत्प्रभूतधर्म । तथास्थीनि सन्त्येषामष्ठी पन्तो नहोरुसंधयो नता अष्ठीवन्तो येषां ते तथेलेशा यस्य तत्संबोधन मनानेफभूप । भाभीर आभीरजातिहिरिपुश्चकं मालं मेहनान्ने
१ वी मरठी. २ ए सी भन्न'.
एफ Teet. २ एफ .३शीनताबस्तिशाली ४ी लान'. ५ सीसी रजा. ६ ए एफ सिप्रार'.