________________
हिं० २.३.५४ ] तृतीयः सर्गः।
२९५ छायाविपूतिफलनिःपूतिपुष्पसुपूर्तयः । विशिष्टा सूतिरुत्पत्तिवृक्षकर्तृकोत्पादना वा । एवं निश्चिता सूतिनि:पूतिः । शोभना सूतिः सुपतिः । ततः षष्टीतत्पुरुषगर्भो द्वन्दः । छायाफलपुष्पाणामुत्पत्तयः सैनिकैः सैन्यैः कृतार्थ्यन्ते स्मोपभोगेन सफलीकृताः ।।
.
2
रत्यानि समितोरुनिःपमितदृग्निःसूतलीलाङ्गनानिःपृतथ्यविषुप्तकामुकमनिःषुप्तस्मरं तत्क्षणात् । तद्दुःषुप्तसुषुप्तवर्जितभटं प्रादुःषदट्ट विष
न्सुस्वमो नु मुदं दिदेश शिविरं गंधर्वपुर्याः समम् ।।१५९।। १५९. यथा विषन्विशेषेण भवन्सुस्वप्नः परिपूर्णचन्द्रपानादिः गोभन: स्वप्नो मम कोपि महाभ्युदयो भावीत्यभिप्रायेण सुस्वप्नालो. किनः पुंसो मुदं करोति । तथा तत्पूर्वव्यावर्णित शिविरं सैन्यसन्निवेशो द्रष्टणां मुदं हर्ष दिदेश चक्रे । यतो गन्धर्वपुर्या ऐन्द्रजालिकपुर्याः समं तुल्यम । एतदपि कुत इत्याह । यतस्तत्क्षणाद्यदैव जम्बूमाल्यां सैन्यमवसत्तमेव कालमाश्रित्यानिःषुप्तस्मरं तत्कालोत्पन्नानेकशीतोपचारैः अमोपशान्या महद्धिकत्वाविसुखितत्वादिना च सैन्यजनस्योजम्भितस्मरत्वाजागरितकन्दर्पमत एवाविषुपकामुकमनवरतं सुरतकियया जागरितकामिजनमत एव च रत्या निधुवनेन कृत्वा पम टम वैक्लव्ये इसि सम्धातो. के आनिःसमिती समन्तानिश्चितं विकृवीभूनावूल सक्नी यासां तास्तथों । तथा रयैव नि:र्षमिते विश्लवीभूते निद्राभङ्गेन गह्वरित दृशौ यासां तास्तथा । तथा रत्यैव निःसूता पू धातुः सकर्मकोपि । उत्पादिता लीला शृङ्गारचेष्टाविशेषो यासां तास्तथा । विशेषणकर्मधारये १ वी ग्नि. नु मु. २ सी दुःसुप्त. १ ए सी 'तयोविशि'. २ बी न्यमाव'. ३ बी पन्नोने'. ४ डी म . ५ वी था र. ६ बीपमते. ७सी यार'.