________________
६९६
व्याश्रयमहाकाव्ये [ भीमराजः] भीममेवाविदुर्भाममविदन्वा विडोजसम् ।
कृतार्थमागतं पौरा अन्वभूवंश्च मङ्गलम् ॥ ६३ ॥ ६३. कृतार्थ कृत कार्यमागतं पत्तनसमीप आयातं भीमं पौरा भीममेव पाण्डवमेवाविदुर्जानन्ति स्म विडोजसं वेन्द्रं वाविदस्तथा मङ्गलं प्रादेशिकं नगरशोभादिमङ्गलकर्मान्वभूवंश्च समवेदयंश्च चक्रुश्वेत्यर्थः ॥
अद्विपुः अद्विपन् । अभ्ययुः भयान् । इत्यत्र "वा द्विप" [९१] इत्या दिनानो वा पुस् ॥
अकार्पः । अविदुः । अत्र “सिज्विदोभुवः” [ ९२] इति पुस्॥ अविदनित्यपि कश्चित् । अभुव इति किम् । अन्वभूवन् ॥
नृपागममशासुर्ये तथैभ्यो हवुर्जनाः।
नादरिदुर्यथाजक्षुरचकामुरजागरुः ॥ ६४॥ ६४. ये नरा नृपागमं भीमार्गमनमशासुरभणन्नेभ्यो जनाः पौरास्तथा जुहवुर्ददुर्यथा नादरिद्रुरीश्वरीबभूवुरित्यर्थः । अत एवाजावुभुजिरे सविलासा जहसुर्वाचकासुर्दिव्यवस्त्रादिना रेजुस्तजागरुरुद्यता बभूवुः ॥
भावुः । अअक्षुः । भदरिद्रुः । अजागरुः । अचकोंसुः। अंशासुः । अत्रै "मुक्त" [९३ ] इत्यादिनानः पुस् ॥
१ए नृपोग. २ एभ्योजह'. ३ सी डी जुहुवु. ४ वी सी जागुरुः.
१ई जसमिन्द्र. २ ए °सं विन्द्र. ३ सी वेन्द्रवा . ४ ए वाविंदस्त'. ५ ए 'म प्रा. ६ एमदिन. ७ ए °व समवे. ८ ए अजान ९ए °ति पुस्. १. डी मम'. ११ ए थाजह. १२ सी डी जुहुवु. १३ बी दुयथा. १४ ए रिद्ररी . १५ सी जहसु. १६ ए थाजोन. १७ सी डी जुवुः. १८ "रिद्रः । म . १९ए कामुः । म २० सी अन. २१ ए व धुक्त.