________________
-
४६२
व्याश्रयमहाकाव्ये [चामुण्डराजः] न्दस्य मृगस्य मिश्रस्य वा हस्तिनोयं पुत्र इत्यर्थ बुनुत्सुर्जिज्ञासुरत एव तं द्विरदं दशा दिशन्कीदग्गजोयमिति कुमारं ज्ञापयन् । ततोमुष्य प्रख्यातस्य मूलराजस्य पितुरपत्यं नडायायनणि [६.१.५३.] आमुष्यायणः सोपि कुमारोपि प्राञ्जलिः सन्नत्वैवं वक्ष्यमाणमूचे ॥
आमुण्यपुत्रिकाम् । मामुप्यायणः । अत्र "अदसः" [३३] इत्यादिना षष्ठयलुप्॥
तदेवाह । यथा शुनःपूर्वकशेपपुच्छलाङ्गुलमुख्यैर्गजलक्ष्म वुद्ध्वा । वाचस्पतीयं जगदे ममादेवानांप्रिये पगजस्तथा ः ॥ २९ ॥
२९. अदेवानांगियैः पण्डितैः शुन इति पूर्व येषां ते शुन:पूर्वका अभिधानाभिधेययारभेदोपचारादभिधेयविशेषणत्वे ये शेपपुच्छलाङ्गलास्ते। तथा शुनः शेपमिव शेपमस्येत्यादिविग्रहे शुनःशेपशुनःपुच्छशुनोलाङ्कलाख्या मुनगस्तदाद्यैर्मुनिभिर्वाचस्पतीयं बृहस्पतेरिदं गजलक्ष्म गजलक्षणप्रतिपादकं शास्त्रं बुद्धा गुरूपदेशेन ज्ञात्वा यथा ममाग्रतो जगदे व्याख्यातं तथा ज्ञायत एष गजो नायो न पूज्यो वाचस्पतीयगजलक्ष्मशास्त्रोक्तलक्षणानुसारेण न प्रशस्य इत्यर्थः । __ अथास्यानमुतामेवाष्टवृत्त्याह । ईदृग्दिवोदासनुतस्य वास्तोष्पतेरपीभो हि दिवस्पतित्वम् । हरेत होतुःमुतहोतुरन्तेवास्युद्यताशी:प्वपि दीर्घहस्तः ॥ ३० ॥
३०. ईदृगिमो दिवोदासनुतस्य दिवोदासर्देवविशेषैः स्तुतस्य वा१ सी दि ति'. २ बी स्युद्यता
१ ए सी ध्याणः ।. २ सी शुनपू. ३ ए डी 'त्वे ते ये ४ए सीस्पदेते. ५ बी म ल . सी म नज'. ६ ए सी दासिदेवविशैः स्तु.