________________
[ है० ३.२.३२.] , षष्ठः सर्गः । तोयं धरति यः सः । अत्यौनत्यगुणेन पश्यत एव लोकस्य चित्तानि हरन्नित्यर्थः । अत एवातिवाचोयुक्तिर्वाचोयुक्तिमतिकान्तो वर्णयितुमशक्य इत्यर्थः ।। अथ चैष शैलोन्नतो महेभः कुलक्षणत्वादमहायानुत्सवायामाङ्गलिक्यायेभोमहेभः प्रेषितः । कीडा । कुलक्षणत्वेन सर्वस्वविनाशकत्वाद्धदः स्वामिचित्तस्य शून्यत्वापादनेन पाश्यतोहर्यधरोत एवातिवाचोयुक्तिरवर्णनीय इत्यर्थः । अयमप्यर्थों गजलक्षणज्ञत्वाद्वेत्रिणा श्लेषोक्योक्तः ॥
अध्ववति । काम्पील्यसिद्धः । तटस्थः । अत्र "नेन्" [२९] इत्यादिना सप्तम्या [न?] लुनिषेधः ॥
चौरस्यकुलम् । अत्र "बैठ्याः क्षेपे" [३०] इति पाध्यलुप् ॥ क्षेप इति किम् । त्वदाज्ञया ।
दास्याःपुत्रान् दासीपुत्रत् । इत्यत्र "पुत्रे वा" [३१] इति वा पथ्यलुएं ॥ पाश्यतोहर्य । घाचोयुक्तिः । दिशोदँण्ड । अत्र “पश्यद्" [३२] इत्यादिना पष्टयलुएँ ॥
तदेवाह । दिशन्दशाथ द्विरदं तमामुष्यपुत्रिका भूमिपतिर्बुभुत्सुः। कुमारमालोकत सोपि नत्वामुष्यायणः माञ्जलिरेवमूचे ॥ २८॥
२८. अथ वेत्रिणा स्तुतिनिन्दारूपश्लेषोक्क्या गजस्य दुर्लक्षणतासू. चनान्तरं भूमिपतिः कुमारमालोकत । कीडक्सन् । आमुष्यपुत्रिकाममुष्यपुत्रस्य भावं "चोरादेः" [७.१ ७३.] इत्यकम् । अमुल्य भद्रस्य म
-
१ए सी डी स्वादिचि. २ ए सी कापील्य'. ३ ए सी डीपः ॥ चोर'. ४ बी पठया क्षे. ५ सी दा...सी. ६ वी प् । पश्य'. ७ए वी सीडी दण्डे । म. ८ बी प् ॥ २७ ॥ दि. ९ए सीडी 'त्रमा.