________________
४६०
व्याश्रयमहाकाव्ये [ चामुण्डराजः] व्धेर्जातत्वेनाप्सु जलेषु भवो दिव्यः स्वर्गस्थत्वादिवि स्वर्गे भवश्च योश्व उच्चैःश्रवास्तत्समाः ॥
अप्सव्य । अप्सुयोनि । अप्सुमतिः । अप्सुचर्यः । इत्यत्र "अपो य" [२८] इत्यादिना सप्तम्यलुप् ॥ काम्पील्यसिद्धः खधुनीतटस्थोध्ववर्ति चौरस्यकुलं दधानान् । त्वदाज्ञयोच्छिद्य खसान्स दास्याःपुत्रान तच्छ्रियमार्पयत्ते॥२६॥
२६. स प्रसिद्धः काम्पील्यसिद्धः काम्पील्यं पश्चालदेशस्थं पुरं सत्राधिपत्वात्सिद्धो विख्यातः पञ्चालराजः खधुनीतटस्थः खसजया) काम्पील्यपुरपरिसरवर्तिगङ्गातटे कृतावासः सन्खसान्क्षत्रियभेदांस्त्वदाज्ञयोच्छिद्योत्पाट्या प्रत्यक्षां तच्छ्रियं खर्सद्धिं ते तुभ्यमार्पयत् । किंभूतान्खसान् । अध्ववर्ति पान्थलुण्टनाय मार्गसमीपस्थं चौरस्यकुलं निन्दितचौरवर्ग धानांस्तथा दास्या.पुत्रान्दासीपुत्रत्वेन निन्द्यान् ।। शैलोनतः प्रेषित एप दासीपुत्रंद्रिपो द्वारपलाटभा । हृत्पाश्यतोहर्यधरोतिवाचोयुक्तिर्दिशोदण्डपदे महेभः ॥२७॥
२७. दासीपुत्रन्तोकिंचित्करत्वाद्दासपुत्रवदाचरन्तो रिपवो यस्य हे दासीपुत्रंद्रिपो एष प्रत्यक्षं प्राभृतीकृतो महेभो द्वारपलाटभी द्वारपाख्येन लाटदेशाधिपेन दिशोदण्डपदे दक्षिणाशाभुक्तिपदे प्रेषितः । कीदृक् । शैलोन्नतोत एव पश्यन्तमनादृत्य हरति लिहायचि [५.१.५०.] पश्यतोहरा यः पश्यतो हरेदथं तस्य भावः पाश्यतोहयं हृदां जनचित्तानां पाश्य
१ए सी द्विपो.
१ए सी डी पील्या २ ए सी डी थे ..ग'. ३ ए सी त्यख्या त. ४ ए सी सदि ते. ५ बी नोकिं. ६ सी त्रदिपो. ७ ए सी वः पश्य.