________________
२५९
है० २.३.१.] तृतीयः सर्गः ।
पुरस्लेलिपुरस्पातिपुरस्फकैः स तैर्विभान् ।
नमः करोति स्म महालक्ष्म्यै भक्तिपुरस्कृतः ॥ ८५ ॥ ८५. महालक्ष्म्यै नमः करोति स्म । नमःशब्दमुच्चारितवान्ननाम वा । इष्टदेवताप्रणामपूर्व हि यात्रा क्रियत इति स्थितिः । कीदृवसन् । भक्तिपुरस्कृतो वहुमानेन प्रेरितस्तथा तैर्गादग्रामादिभोक्तभिरन्यैश्च नृपविभान । यतः पुरस्त्येलिपुरस्पातिपुरस्ककैः । कैश्चि पुरस्खेलिभिः प्रसादपात्रत्वादने क्रीडनशीलै: कैश्विच पुरस्पातिभिर्भत्त्यतिशयख्यापनायाप्रे लुटनि: कैश्चिच पुरस्फरविनयानीचैर्गच्छद्भि. ।।
आवां स्यास्यावः । वय भास्यामः । वेश्यहम् । वयं नृमः । इत्यत्र "अविशेपणे" [१२२] इत्यादिनालटो द्वावेकश्चार्थो या बहुवत् ॥
फस्न्या फल्गुनीषु । प्रोष्टपदे प्रोष्ठपदा । इत्यत्र “फल्गुनी" [२३] इत्यादिना द्वावों बहुवद्वा ।।
जय स्वम् । यूयमेधध्वम् । युवामों । यूयं गृहाः । इत्यत्र "गुरावेकश्व" [१२५) इति हावेकश्वार्थो बहुवदा ॥ बाराः । गृहाः । देशमश्मकान् । गोदौ ग्रामम् । ग्यलतिकं वनानि इस्यत्र सर्वलिङ्गसंख्ये वस्तुनि स्याद्वादमनुपतति मुग्योपचरितार्यानुपातिनि ध शब्दात्मनि रूढितस्वत्तलिङ्गसंख्योपादानव्यवस्थानुसतच्या ॥
पष्ट पाद समर्थितः ॥ नमकृत्य । पुरस्कृतः । पुरस्खेलि । पुरस्पाति । पुरस्फरः । इत्यत्र "नमस्पुरसोः" [१] इत्यादिना सः ॥ गनेरिति किम् । नमः करोति । अत्र नमः शव्यान्तरं न त्वत्ययमिति । नमःशब्दस्य कृयोगे विकल्पेन गतिसंज्ञाविधानाद्वा ॥
१ एफ क्तिभरपु. २ एफ ॥ ८५ ॥ इत्याचार्यश्रीदेमचन्द्रविरचिताया शब्दानुशासनयाश्रयमहाकाव्ये पाठपादममधिनः । समाप्तः ।
१ एफ व या. २ सी नेव में. ३ सी दाटपदामु. ४ ए लिङ्गयस. ५ सी डी इति प. ६ सी डी त इति पठः पादः समाप्तः ॥ ७ सी स्कृतः ।
-