________________
१४४
व्याश्रयमहाकाव्ये
[मूलराजः] प्लवगी। वृपलीः । इत्यत्र "जाते." [५४] इत्यादिना डीः ॥ जातेरिति किम् । एताजलाः । अयान्तति किन् । क्षत्रियाः ॥ नित्यत्रीवर्जनं किम् । यूकाः ॥ शूद्रवर्जनं किम् । शूद्राः ॥
क्षणपाकी । आसुकर्णी । शालपणी । गोवाली । इत्यत्र पाककर्ण" [५५] इत्यादिना हीः॥ शतपुष्पां जिष्णुशङ्खपुष्पी पाक्पुष्पां जयंदां च काण्डपुष्पाम् । सत्पुप्पां प्रान्तपुष्पयामा वासीफल्या सार्धमेकपुष्पाम् ॥ ६९ ॥ भखाफलया समं जयिन्या पिण्डफलैकफले च संफलां च । अजिनफलादर्भमूल्यमूलाः सशणफला अदहन्पतन्त्य उल्काः ७०
६९. ७०. स्पष्टे । किं तु । शतपुष्पादीनां निरुक्तिः स्वयं झेया । जिष्णुर्जयनशीला या शङ्खपुष्पी ताम् । जयदामिति सर्वेषु द्वितीयान्तेषु पदेषु योज्यम् । प्रान्तपुष्पयामा सह । जयिन्या विजयवत्या भषाफलया । सह शणफलया वर्तन्ते यास्ताः । अजिनफलादर्भमूल्यमूला इत्यत्र द्वन्द्वः । शतपुष्पाद्याः शणफलान्ताः सर्वा एता जयकारिण्य ओषध्योत एव जिष्णु जयदां जयिन्येति विशेषणानि कासांचिदुक्तानि । यासु पैवं विशेषणं नास्ति वासु स्वयमभ्यूह्यम् । उल्कापावो जयदौषधिदाहश्च द्वावप्यरिष्टे ॥
पापुष्पीम् । इत्यत्र "भसरकाण" [५६] इत्यादिना डीः ॥ सदादिनविपेषः किम् । सत्पुप्पाम् । काण्डपुष्पाम् । प्रान्तपुप्पया । शतपुप्पाम् । एम्पुप्पाम् । प्रारपुष्माम् ॥
र भएप्पीम् । लय द्वावरिष्ट नास्ति ता स्वयाविशेषणानि का
१५ यरा २. सी यदा का . २ ए सी पुष्पा । म'.
१५ सी 'सामना'. २ सी याति'. ३ बी शालिप. ४५ सी यादु ५ सी .
.