________________
[है• ३.२.५३.]
षष्ठः सर्गः।
४६९
क्यर । श्येतायितायाः ॥ मानिन् । अदर्शनीयमानी भवदीयकीतः ॥ पित्तद्धिता दर्शनीयपाशाम् । अत्र "क्यमानि" [५०] इत्यादिना पुंवत् ॥
णि । पटयने ॥ तद्धितय । लौहित्यम् ॥ तद्धितस्वर । पटिष्टाः ॥ जातितद्धितय । दारयम् ॥ तदितस्वर । हास्तिकान् । अत्र "जातिश्च" [५१] इत्यादिना पुंवत् ॥ दौरयम् । इत्यत्र पुंवदावादणो लुब् निवर्तते ।
मानेय । इत्यत्र "एयेनायी" [५२] इति पुंवत् ॥ पूर्वेण सिद्ध नियमार्य वचनम् । तेन रौहिणेय इत्यत्र पूर्वेणापि पुंवद्रावो न स्यात् ।
राजा तमूचेय सहस्व कल्याणीपञ्चमाः पञ्च निशाः कुमार । लाटरटन्तीप्रियमाशु भव्याभक्ते विधातुं यतितव्यमूर्ध्वम् ॥४०॥
४०. अथ राजा तं कुमारमूचे । तदेवाह । हे भव्याभक्के प्रशस्यगुरुंबहुमान कुमार पञ्च निशा: सहस्त्र । ननु पञ्च निशाः किमिति सह्यन्त इत्याह । यतः कल्याणी पञ्चमी यासैं ताः प्रस्थानाहनक्षत्रवारलमार्युपेतत्वेन हि पञ्चमी रात्रिर्यात्रायां शुभास्यतः पश्चमीरात्रिं यावत्प्रतीक्षस्वेत्यर्थः । ऊर्ध्व तदनन्तरं पञ्चम्यां निशीयर्थः । लाट रटन्तीप्रियं लाटवधेन रुदप्रेयसीकं विधातुमाशु यतितव्यम् ॥
अप् । कल्याणीपञ्चमा निशाः ॥ प्रियादि । रेटेन्तीप्रियम् ॥ भव्यामते। इत्यत्र "नापियादौ" [५३] इति न पुंवत् ॥
-
१५ सीशु रम्या. २ एबी डी मूर्द्धम् । सी मूहम् ।.
१सी कीर्तिः । पि०.२ सीन् । तयः । लौ .३ एतयः। लौडी तय।...दार'. ४ ए सी दारिध. ५ बीर्थम् । से. ६ ए सी रुखहमा . ७ बी ता प्र. ८डी पु...क्षे. ९ ए बी सी डी ऊर्द्ध त. १०बी यर्थाछाट. ११ ए सी रीतीमि.