________________
५२४
ध्याश्रयमहाकाव्ये [चामुण्डराजः] संक्रीडच्छ कटारूढाः समक्रीडन्त वन्दकाः । सद्यो मुक्ताः परिक्रीडमानर्मिलितबन्धुभिः ॥१७॥ १७. चन्दका गुप्तौ क्षिप्ता नरा: परिक्रीडमानैर्हपाद्धास्यचस्तर्यादिफरणेन रममाणमिलितवन्धुभिर्गुप्तेश्छटिता इत्यानन्दान्मिलितैर्वान्धवैः सह समक्रीडन्तोद्यानादिपु रेमिरे । किंभूताः सन्तः । सद्यो दुर्लभ जन्मकाल एव मुक्ता गुप्तेस्त्यका अत एव संक्रीडन्तो नूतनत्वेनाव्यक्त शब्दं कुर्वन्तो ये शकटाः क्रीडाप्रस्तावात्क्रीडारथास्तेषु हर्पणारूढाः ।।
अननुक्रीडमानायाक्रीडमानाः कृतक्रुधे । राजन्या अशपन्तास्मै नाथन्ते स्म यतोस्य ते ॥ १८ ॥ १८. राजेन्या राजपुत्राः कृतक्रुधे केनाप्यपराधेन विहितकोपायात एवाननुक्रीटमानायारममाणायास्मै दुर्लभायाशपन्त । वयं त्वयि भक्ता एवाज्ञानात्त्वेवमपराद्धमित्यादि कोपोपशमोयेममबोधयन्नित्यर्थः । यद्वा । वाचा मात्रादिशरीरस्पर्शनेने स्वाभिप्रायमवोधयन्नित्यर्थः । कीदृशाः सन्तः । आक्रीडमानाः कुमारत्वाद्वालोचितफीटाभिः फ्रीडन्तः । शपने हेतुमाह । यतस्ते राजन्या अस्य दुर्लभस्य नायन्ते ल नाधोस्माकं भूयादित्याशंसैन् । अस्येत्या "नाध:" [२.२.१०] इति पठी ॥
समान्त । इत्यत्र "झीटोफूजने" [३३] इत्यात्मने । मजन इति किम् । संकीरट ॥
-
-
-
C. चन्द. २ ए सी मुचा . ३ ए °माना . ४ डी नाध्यन्टे. १ए यी पा. २९ ची सुधि'.३ सीडी "a.४ डी तो २.५ सा '५५'. 'पुनः .. ७ ची हितापो. ८वी जाम. ९सी डा 'मा एम.१० वी Mis. ११वी नेम. १२ डी म समनि १३५ '८ मधीई २५॥ *. १४ सीटीटा । ..