________________
[ है० ३.३.३२.]
सप्तमः सर्गः।
तथा जैः पण्डितैः सह प्रज्ञां संक्ष्णविष्यते शास्त्रविनोदेन निर्मली. करिष्यति । सर्वगुणान्वितो महाराजाधिराजोयं भविष्यतीति सर्व. विशेषणतात्पर्यार्थ इति ॥
उदयुत । न्ययुत । इत्यत्र “उत्स्वराद्' [२६] इत्यादिनात्मने ॥ अयज्ञतस्पात्र इति किम् । प्रयुञ्जन्यज्ञपात्राणि ॥
परिक्रेप्यते । विक्रेप्यते। अवक्रेप्यते । अत्र "परिवि० [२७] इत्यादिनारमने ।
पराजेष्यते । विजेप्यते । अत्र “परावेर्जे" [२८] इत्यात्मने ॥ संक्ष्णविण्यते । अत्र "समः क्ष्णो." [२९] इत्यात्मने ।
जन्मास्योचरमाणोपस्किरमाणपध्वनिः ।
संचरे तुरगीस्थलोको वर्धयितुं नृपान् ॥ १६ ॥
१६. द्वास्थलोको नृपान्वर्धयितुं तुरगैः कृत्वा संचरेभ्रमत् । कीहक्सन् । अस्य दुर्लभस्य जन्मोचरमाण: । अन्तर्भूतणिगर्थः सकर्मकः । उच्चारयन् । अत एँवापस्किरमाणो हृष्टत्वात्तटादि विलिखन्यो पृषः भण्डस्तस्येव हर्पकणोदात्तो गम्भीरश्च ध्वनिर्यस्य सः॥
अपस्किरमाण । इत्यत्र "अपस्किरः" [३०] इत्यात्मने ।। जन्मोचरमाणः । अत्र "उदश्चरः साप्यात्" [३१] इत्यात्मने । तुरगैः संचेरे । अत्र "समस्तृतीयया" [३२] इत्यात्मने ।
१ सी डी न्वितम. २ ए शेपेण. ३ वी उत्सरा. ४ ए समक्ष्णो . ५ वी सी डी भराज स्य. ६ डीभूतोत्रणि ७ ए एवोप. ८ सी डी विलवन्या वृ° ९ सी डी प्रहर्षे'. १० सी डी °रः सोप्या,