________________
1१० १.३.११.] तृतीयः सर्गः।
२६५ बम् । कृतकृत्यमित्यर्थः । चक्षुर्लोचनं फलितं सफलमूहितं वितर्कितम् । किं कृत्वा उष्णगो रवेयॊतिस्तेजः खर्वयल्लघयत्तस्य राज्ञो वपुः प्रेक्ष्य ॥
रोचिष्कवलयगानोर्टग्ज्योतिप्फल्गयन्नृणाम् । सर्वाचिप्पिदधत्वेगादर्हिः पाण्डुरयद्रजः ॥ ९६ ॥ ९६. रजः सैन्यपादधातोत्या धूलिः खेगात् । कीटक्सन् । वर्हिः । जातावेकवचनम् । दुर्भान्पाण्डुरयत् । पृथ्वीस्थं वनगहनादि व्याप्नुवदित्यर्थः । तयोर्ध्व प्रसमरत्वादानो रोचिः किरणान्कवलयद्वसमानम् । तयातिनिविडत्वात्सर्वेषां दीपादीनामचिः कान्तिः सर्वाचिस्तत्पिद्धदत एव नृणां उग्ज्योतिर्लोचनदीप्तिं फल्गयनिष्फलयच । रजोतिनिविडं रोदसी व्यापेत्ययः ।।
रोचिप्कवलयत् । ज्योतिप्सर्वयत् । सर्वाचिप्पिदधत् । एग्ज्योतिष्फलायत् । मायुप्काम्यम् । जनुप्रयाटम् । वपुप्प्रेक्ष्य । चक्षुप्फलितम् । इत्यन "वेस्" [1] इत्यादिना वा पः ॥ पक्षे । बर्हिः पाण्डुरयत् इत्यादि ॥
अछिपारश्वधं ज्योतिकोन्तं च रुरुचे तदा । तन्वदैन्द्रं धनुष्खण्डमीक्ष्यमाणं धनुष्करैः ॥ ९७ ॥ ९७. तदा मेघतुल्ये रजसि नभोज्यापिनि सतीत्यर्थः । पारश्वधं परशुशस्त्रसंवन्ध्यचिप्तिः कौन्तं प्राससंवन्धि ज्योतिश्च रुरुचे । कीदृशम् । स्वर्णमण्यादिखचितत्वेनोल्लसदनेकवर्णप्रभाजालत्वादैन्द्रं शकसंबन्धि धनुष्खण्डं तन्वत एवं धनुष्करैर्धानुष्करद्धतधनुर्धान्त्येक्ष्यमाणम् ॥
१बी विफ'. २ बी मीझमा.
१बी न च फो. २५°दद ए. ३ सी सी
च
.