________________
२६४
द्याश्रयमहाकाव्ये
[मूलराजः] अगोप्पाशाम् । धनुष्कल्प । ससर्पिप्काम् । ज्योतिष्काम्यत्सु । इत्यत्र "नामिनस्तयोः प" [4] इति यः ॥ रोः काम्य इत्येव । धूःकाम्यन् ॥
निष्कलझाम् । निप्पिप्रिये । दुष्कृतः । दुष्पाप । बहिष्कृत । बहिप्पश्यन् । आविष्कृत । आविप्पुण्यानि । प्रादुष्कुर्वन् । प्रादुष्प्रेम । चतुष्करम् । चतुप्पथे। इत्यत्र "निदुर" [९] इत्यादिना पः ॥ कथम् अदौप्पुरुष्यनैष्कुल्यैः । एकदेशविकृतस्यानन्यत्वात् ॥
द्विःफलं त्रिःफलं स द्विप्पुष्पं त्रिपुप्पमुज्झतः । द्विपखे त्रिःखे क्षिप्तलाजान् द्विप्कांखिकान् जगाद नः॥१४॥ ९४. नृपः कान्पुंसो द्वि: कान्पुंसखिा न जगाद किं तु सर्वानपि वारद्वयं वारत्रयं वा ललापेत्यर्थः । किंभूतान् । राज्ञो माङ्गलिक्यार्थ द्विद्वौ वारौ फलम् । जातायेकवचनम् । वीजपूरादिफलानि त्रिःफलं जीन्वारांश्च फलानि । द्विप्पुप्पं त्रिपुष्पं द्वौ त्रीश्च वारान्पुष्पाण्युज्झतो राज्ञोये वर्पतस्तथा द्विप्खे त्रिःखे ज्योनि च द्वौ वारौ त्रीन्वारांश्च क्षिप्तलाजान्प्रेरिताक्षतान् ॥
विष्कान् । द्विप्ले । द्विप्पुष्पम् । द्विप्फलम् । इत्यत्र “सुचो वा" [२०] इति वा पः। पक्षे वयफौ(पो) विसर्गश्च । नितान्। निःस्ने । निपुप्पं । त्रिःफलम् ॥
जनस्तस्य वपुष्पेक्ष्य ज्योतिष्खर्वयदुष्णगोः ।
आयुष्काम्यं जनुष्ख्यातं चक्षुप्फलितमूहितम् ॥ ९५॥ ९५. जनैरायुर्जीवितं कास्यं मनोझं जनुर्जन्म ख्यातं सर्वत्र प्रसि१बी शिफल.
१ सी रो का . २ ए सी डी दु:कुर्व. अने.
बी सी अनेकुल्यदी कु. डी