________________
[है० २.३.५.] तृतीयः सर्गः ।
२६३ एतेन रूपवत्वमुपलक्षितम् । तथासती गोष्पाशा निन्द्या गीर्यस्यास्तां शुभवादिनीम् । तथा निष्कलङ्कामक्षतशीलां सतीमित्यर्थः । कुष्ठादिकल. करहितां वा । तथा ससर्पिष्कां घृवभृतभाजनान्विताम् । यात्रायां हीदृक्स्त्रीरत्नदर्शनं शकुनरमम् ।।
दुष्प्रापशकुनान्याविष्पुण्यान्याविष्कृतोद्यमः ।
निष्पिपिये वहिप्पश्यन्स बहिष्कृतदुष्कृतः ॥ ९२ ॥ ___९२. बहिष्कृतदुष्कृतो निर्धूतपापः स राजा निष्पिप्रिये भाविजयसिद्धिनिश्चयेन नितरां प्रीतः । कीहक्सन् । आविष्कृतोद्यमः प्रकटितयात्रोत्साह. सन् । दुष्प्रापशकुनानि श्रेष्ठत्वादुर्लभानि पूर्वोक्तानि शकुनानि वहिः प्रासाद्वाबदेशे पश्यन् । कीशि । आविष्कृतं ज्ञापितं पुण्यं शुभं देवं यैः । वृत्ती गवार्थत्वात्कृतशब्दलोपः। तान्याविष्पुण्यानि॥
धनुश्चतुष्करं प्रादुष्कुर्वन्स याँचतुष्पथे ।
अदाप्पुरुष्यनैष्कुल्यैः प्रादुष्प्रेमार्चितो न कैः ।। ९३ ।। ९३. स राजा चतुप्पथे चतुष्के यान्सन् प्रादुष्कृतं प्रकटितं प्रेमानुगगो यत्र गतार्थत्वात्कृतशब्दलोपे प्रादुष्प्रेम कै र्चितः पुष्पादिढौकनैर्न पूजितः । किंभूतैः । दुष्टौं: पुरुषा दुष्पुरुषास्तेषां भावो दौष्पुसप्यं दुष्टपौरुपं कुलानिर्गता निष्कुलास्तेषां भावो नैष्कुल्यमकुलीनता द्वन्द्वे ते न तो येषां तैः पुरप्रधानैरित्यर्थः । कीहक्सन् । चतुष्करं चतुर्हस्तप्रमाणम् । अग्र प्रमाणान्मात्रटो "द्विगो. संशये च" [७.१.१४३.) इति लोपः । धनुः प्रादुष्कुर्वन् प्रकटयन् ॥
१ वी शान २ डी वन्यान्म चतु. ३ वी 'न्स याश्च. सीन्सयान् चतु.
१ सी पिंका '. २ बी विविज'. ३ वी पु. ४ वी क्सः । च. ५ सी तुई.