________________
५७०
व्याश्रयमहाकाव्ये
[दुर्लभराजः] सत्यीकृता मनोरथा येन स महेन्द्रस्तत्तदादि चौलुक्याय ददौ । कीहक्सन् । अर्थापयन श्वेतयनश्वयनहो अर्थाः श्वेताश्वा अश्वतराश्वानीयन्तामित्यर्थान्धनानि श्वेताश्वाञ् श्वेततुरङ्गानश्वतरान्वेसरानुपलक्षणत्वाद्धस्त्यादींश्वाचक्षाणः ।।
गालोडयितशाीव सोथानाहरयन्नदात् ।
कनिष्ठां भगिनीमन्यां नागराजाय जिष्णवे ॥ ११३॥ ११३. अथ स महेन्द्रो जिष्णवे जैत्राय नागराजाय दुर्लभानुजायान्यां कनिष्ठां भगिनी लक्ष्मीनानीमदात् । कीदृक् । अनाहरयन्नाहरति कुटिलीभवतीति अचि कुत्सिताद्यर्थे कपि च आहरकं कुटिलं वाक्यं कुटिलः पुरुषो वा । ऋजुस्वभावत्वेन कौटिल्याप्रियत्वात्तत्तं वानाचक्षाणः । श्लेषोपमामाह । गालो.यितृशाविति । गोर्लोडित लोडनम् । गुप्तं लोडितमिति तु क्षीरस्वामिना निरुक्तिः कृता । उमपत्रापि पृषोदरादित्वावादेशे गालोडितं गोदोहनं विलोडनं वेत्यर्थः । गोपावस्थायां गालोडितं करोति गालोडयिता यः शाङ्गी विष्णुः स पथानाहरयन्कनिष्ठां भगिनी सुभद्राख्यां जिष्णवेर्जुनायादात् ।। पयो प्रतयन्ति । अहं प्रतयन्ति । इत्यत्र "प्रसाद" [४३] इत्यादिना
सत्यापित । अर्थापयन् । वेदापयन्तः । भन्न "सत्यार्थ" [४] इत्यादिमा-आदम्तादेशः॥
वेतपन् । मधयन् । गालोरपितृ । अनाहरयन् । इत्यत्र "वाय"[५] इत्यादिनाच-तर-इत-कानां लुप् ॥
१ए यनिमय'. २५ वा कु.३६ तत्तसं वा. ४सीडी 'उया। ५६ गोडो'. ६ईणि ॥.