________________
हि०३ ४ ४६]
सप्तमः सर्गः।
५७१
चकासांचक्रतुस्तौ च चकासामासतुश्च ते ।
तेपासुद्वाहहर्षेण स चकासांबभूव च ॥ ११४ ॥ ११४. स्पष्ट. । किं तु तौ वरौ चकासांचक्रतुग्नुरूपवधूसंयोगेन रेजतुस्ते च वध्वौ च । तेपां वधूवराणाम् । स महेन्द्रः ॥
महेन्द्रः स्वांचकारानु यथावद्विससर्ज तौ ।
स्वमुक्षांपचकारेवामृतैस्तत्परिरम्भणात् ॥ ११५ ॥ ११५. महेन्द्रस्तौ वरौ खांचकार स्वमिवाचचार वाल्लभ्यातिशयेनात्मानमिवाज्ञासीदित्यर्थः । एके तु कर्तुः संबन्धिन उपमानाद्वितीयान्ताविप्क्यडाविच्छन्ति तन्मतेनात्र कर्तुः संवन्धिन उपमानाद्वितीयान्तात्स्वास्किप् । अनु पश्चाद्यथावद्दानसन्मानादिविसर्जनविध्यनतिक्रमेण विससर्ज । तथा तत्परिरम्भणाद्वरयोराश्लेषादमृतैः स्वमात्मानमुक्षांप्रचकारेव सुखातिरेकात्सिपेचेव । अथ च यो महेन्द्रो महाशकः स स्वममृतैरुक्षतीत्युक्तिलेशः ॥
चकासांचक्रतु. । चकासांबभूव । चकांसामासतुः । अत्र "धातोरनेक" [४६] इत्यादिना परोक्षायाः स्थान आम् । आमन्ताच परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते ॥ कश्चित्तु प्रत्ययान्तादेकखरादपीच्छति । स्वांचकार । अनुग्रहणं विपर्यासव्यवहितनिवृत्त्यर्थम् । तेन चकार चकासाम् । ईहा देवदत्तश्चक्रे । इत्यादि न स्यादित्यन्वित्यनेनासूचि । उपसर्गस्य तु क्रियाविशेषकत्वाम्यवधायकत्वं नास्ति । तेनोक्षांप्रचकार । इत्यादि स्यादेव ॥
१ बी स्तौ तु चका. २ ए मुदह'.
१ सी डी गाइयो. २ ई "कासमा . ३ बी चित्म'. ४ ए षस्वा.