________________
२१८ व्याश्रयमहाकाव्ये
[मूलराजः] यावी बकस्तिमीन्मत्स्याननुलक्ष्यीकृत्य वप्रे नद्यादितटेस्थात् । कीहक्सन् । अक्ष्णा काणस्तिमिग्रहणायाधोबद्धहक्त्वेन संकोचिकाक्षत्वात्काण इव भवन्नित्यर्थः । तथा पदा पादेन खत्रो मायित्वात्तिमिविश्वासनाय खोडवन्मन्दं मन्दं गच्छंश्चेत्यर्थः । युक्तं चैतत् । यतः खलाः प्रायेण बाहुल्येन मायिनः स्युः । बकश्च जायोग्रत्वात्खलः । शरदि बनगाधे स्वच्छे च जले सुखेन दृश्यांस्तिमीन् ग्रहीतुं बका नद्यादितटेषु विचरन्ति ॥
गोत्रेण पुष्करावर्त किं त्वया गर्जितैः कृतम् । विद्युतालं भवत्वद्भिर्हसा ऊचुन्विदं धनम् ॥ १६ ॥ १६. हंसा घनं मेघमिदं न्वेतदिवोचुः । यथा गोत्रेण संतानेन ह पुष्करावर्त पुष्करावर्तगोत्र मेघ खसमयाभावेन निष्फलत्वात्त्वया किम् । किमिति प्रतिषेधेव्ययम । एवं कृतमलं भवत्वित्येतेपि । कृतमित्यकारान्तोनव्ययोपि । त्वया तव गर्जितैर्विद्युताद्भिर्जलैश्च सृतमित्यर्थः । शरदि हि हंसा: कलं शब्दायन्ते तत्प्रतिकूला घनगर्जितादयश्च स्तोक स्तोकं प्रादुर्भवन्तीत्येवमाशङ्का ।।
अक्ष्णा काणः । पदा खञ्जः । प्रकृत्या शठः । प्रायेण मायिनः । गोत्रेम पुष्करावर्त। जात्योन । इत्यत्र "यझेदैस्तदाख्या" [१६] इति तृतीया ॥ प्रायेण मायिन इत्यत्र प्रायशब्दो बाहुल्यवचनस्तस्य च भेदो मायित्वं यथाक्ष्णः काणत्व मायित्वेन च बाहुल्यवतां खैलानामाख्या । यथा काणत्वेन काणाक्षियुक्तस्य नरस्याख्यति तद्वदाण्यावाचिन. प्रौयात्तृतीया ॥
१ बी न् गृही. २ सी स्वस्वस'. ३ एफ नि फल. ४ सी डा किमपि ५ सी डी कृत्यमि.६एन्ते न त. सीन्ते नात्म.डी "न्ते तान्प्रति । ७ ए सी डी के प्रा. ८ एशङ्का. ॥ ९ डी एफ थाक्ष्णा का. १०वा खलना. ११ एफ वे का. १२ एफ णाक्षयु. १३ एफू प्रायस्व.