________________
[है० १ २.४५] तृतीयः सर्गः।
२१७ कारुपेनाजवनोद्भेदे सुखेनास्थुः सितच्छदाः ।
दुःखेनाब्दनले पाप्ये कष्टेनासंश्च चातकाः ॥ १३ ॥ १३. कायेन सामस्त्येन । उद्भेदे विकाशे । अब्दजले मेघजले । शिष्टं स्पष्टम् ।।
सस्येप्वाप्येष्वनायासेनाप्येनायासमम्बुनि । पान्याः पथि मुखं प्रोपुर्दुःखमूपुश्च तत्प्रियाः ।। १४ ॥ १४. प्राचुर्येण निष्पन्नत्वाद्धान्येषु सुखेन प्राप्येपु तथा जलापूर्णतडागादिकत्वात्सुखेन जले प्राप्ये सति पान्थाः पथि सुखं प्रोपुर्देशान्तरं गतास्तत्प्रियाश्च पान्यभायांश्च दु.खमूविरहात्कप्टेन स्थिताः ।।
भौम. सह । इत्यत्र "सहाथै" [१५] इति तृतीया ॥ अर्थग्रहणात् नभसा समम् । मामा । सानुभिः सान्तम् । मुखैर्युगपत् । हासैः सार्धम् ॥ अर्थाद्गम्यमाने अर्धरः स्पर्धाम् । न्यलेण स्पर्धाम् । कार्येनालवनोनेटे । इत्यादावपि सहार्थोस्ति ॥ सुसेनास्धुः । दु सेन प्राप्ये । कप्टेनासन् । अनायासेनाप्येषु । इत्यादाात्यादिफियाभिः सह सुखादेः सहार्थोस्ति । क्रियाविशेषणत्वविवक्षायां तु द्वितीयैव । अनायासमाप्ये । सुसं प्रोपुः । दुःखमूपुः॥
जात्योयोनु तिमीन्वप्रेस्थात्मकृत्या शठो वकः ।
अक्ष्णा काणः पदा खजः खलाः प्रायेण मायिनः॥१५॥ १५. जात्या स्वभावेनोमः ऋरस्तथा प्रकृत्या स्वभावेन शठो मा१ए प्रोबुई.. १डी ले । शेषं स्प. २ सी डी °न प्राप्ये स्थि'. ३ सीनाप्रा. ४ डी प्ये । . ५ एफ दावस्या . ६ टी वाप्यादि.
२८