________________
व्याश्रयमहाकाव्ये
[मूलराजः]
युवतयानूना. । शङलया सण्डाः । गिरिणा काणाः । इत्यादौ हेतौ कृतमवत्या. दिगम्यमानक्रियापेक्षया कर्तरि करणे वा तृतीया ॥
पुलिनानि सह क्षोमैः सरांसि नभसा समम्।
ज्योत्स्योमाहामिषन्मेघाः साकं फैलाससानुभिः ।। ११॥ ११. शरदि हि नदीतटानि प्रावृषेण्याम्बुपूरक्षालितत्वेन निर्मलानि तरङ्गिनजलसंशोषेण तरङ्गितवालुकानि च स्युस्तथा शीतलत्वेन शरत्कालोचिनत्वादावलनतरङ्गितानि श्वेतानि क्षौमाणि दुकूलानि लोकैः परिधीयन्ते । तथा सरांसि नभश्वातिनिर्मलानि स्युस्तथा ज्योत्स्यो ज्योत्स्नान्विता निशा अहश्चातिसप्रकाशानि स्युस्तथा मेघा निर्जलत्वन कैलाससानवश्व वार्षिाम्बुपूरधौतत्वेनातिश्वेताः स्युस्ततश्च पुलिनादीनि क्षौमायैः सह सादृश्यादमिषन् । येप्येकत्र स्थाने समानगुणाः स्युस्ते मिथ: स्पर्धन्ते । अमा सह ।
वन्धूकान्यधरैः स्त्रीणां पद्मानि युगपन्मुखैः । सार्थ हासैश्च कासा(शा ?)नि स्पर्धा न्यक्षेण चक्रिरे ॥१२॥
१२. स्पष्टः । नवरं युगपत्सह । न्यःण सह सामन्त्येन । शरदि ह्यारक्तानि बन्धूकपुष्पाणि विकसितानि पद्मानि श्वेतानि काशपुष्पाणि च जायन्तेतोधरादिभिः सह स्पर्धा । एतेन चाधरादिसमानर्बन्धूका- . दिभिः शरत् कामिनीव भातीति व्यजितम् ।।
१५ कानि
१ वी तजलवा. २ एफ नि क्षौ. ३ सी नि येक्षौ. ४ एफ काम्बूपू ५ एफ त्वेन श्वे. ६ वी °ण मा. ७ ए बी एफ पुष्पाणि.