________________
[है० २.४.२९.] चतुर्यः सर्गः। काली कुशीरदायामालमदभाजीभृत्केटस्थलीकामिति पाठान्तरं प्रायो गतार्थम् । केवलमलिप्रधानो यो मदः स एव भाजी तद्भत्कटस्थली यस्यास्ताम् ।। कामुकि भाजाभु कान्तिकुण्डे गोणे लावण्याम्बुकुण्डि नागे । काले कामस्थले बरन्तामित्यूचुहिणीर्भटाः प्रयातुम् ॥ ५१ ॥
५१. प्रयातुं प्रयाणाय भटा मौलवलसत्कयोधा गृहिणी: प्रोचुः । कथमित्याह । हे कामुकि रिरंसो तथा भाजा नाम काचिद्देवी तस्या इव ध्रुर्भूर्यस्याः । भ्रशब्द उकारान्तोत्र भ्रूवाचकः । अत "तो प्रा. णिनश्च" [२.४.७३] इत्यादिनोछ । हे भाजाश्रु भाजाभूसंज्ञे नि । तथा कुण्डते दहति सपनीम् । अच् । कुण्डा । कान्त्या तेजसा कुण्डा हे कान्तिकुण्डे । तथा हे गोणे गोणाख्ये नि । तथा हे लावण्याम्वुकुण्डि लवणिमजलपात्रि । तथा हे नागे नागाख्ये स्त्रि । तथा हे कामस्थले स्मरास्थानि । तथा हे काले कालाख्ये वि भवत्यस्त्वरन्तां शीघ्रीभवन्त्विति ॥ जानपदी चिमास्थिता सा पात्री जानपदा मुरां प्रजापि । सकुशा रणकामुकाक्षिभासा शोण्या कवरा पाप रोषशोणा ॥५२॥
५२. जानपदी जनपदे देशे भवाम् "उत्सादेरम्" [६.१.१९] इत्यन् । वृत्ति पाशुपाल्यकर्षणरूपामास्थिती सा सुराष्ट्रादेशवास्तव्या प्रजापि । आस्तां राजसेवावृत्ती राजलोकः । आभीरजातिकर्षकादिलोकोपि प्रा
१ ए ले कलङ्कामि'. २ ए सी डी पदी सु.
१ ए डी कटिस्थ . २ थी मृतकट'. ३ ए सी भ्रभूर्य'. ४ बी तो उ. ५ ए सी अतो. ६ टी या हे ना. ७सी हे कामकाला. ८ डी काले ९एमकाला. १०बीता मिता सा.