________________
[भूमाका
व्याश्रयमहाकाव्ये
१४६
सोरेनयोः सत्कुरु सन्मानय । अनयोरित्यत्र संबन्धे पही विषयसप्तमी वा। तथेमकस्मै व्रज देशान्तरागतत्वादशातमिमं दूरस्थं प्रत्यक्षं द्विजमानेतं गच्छ । “गम्यस्याप्ये" [२,२,६२] इति चतुर्थी । अथानयनानन्तरमस्मायेवाज्ञातद्विजाय देहि स्वर्णादि वितर । तयैतेग्नयो दक्षिणाहवनीयगाईपत्याख्यास्त्रयो वह्नयो वर्तन्तेथ ततश्चैतेष्वग्निषु नतिं कुरुष्वेति । ब्रह्मपुरी नाम धर्मार्थमीश्वरैः कारितानि धनधान्यद्विपदचतुष्पदादिसर्वसामप्रीसहितानि द्विजेभ्यो दत्तानि गृहाणि ॥
शुचयनत् । भजैनेन । अथैनयोः । इत्यत्र "त्यदामेनद्" [३३] इत्यादि
नैनद् ॥
चैनत् । एनेन यजस्व । चैनयोः । इत्यत्र “इदमः" [३४] इत्येनन् । केषि. विदम आदेशमेनमिति मान्तं द्वितीयैकवचन आहुस्तन्मते । होमयैनम् ॥
अस्मायित्यन्त्र “अद्यञ्जने' [३५] इति साक इदमोत् ॥ केचिदेतदोपीकन्ति । अथेषु ॥ एभिः करैरंशुमतेमिकस्यै दिशेवतंसान्सृजता न्वनेन । द्यावापृथिव्योरनयोर्निजोयं परोयकं व्यक्तिरिय व्यधायि ३०
३०. अनेन प्राभातिकेनांशुमता द्यावापृथिव्योराकाशभुवोर्मध्येवं निजोयकं फुत्सितोल्पोज्ञातो वायं परोन्य इत्येवंविधा व्यक्तिwधायि । किंभूतेन सता । एभिः प्राभातिकैः करैः किरणैः कृत्वारुणत्वादिमिकल
६०
१ एफ तेमक. २ सी ३० किं भू.
१ ए तोः रन. सी डी तोरन. २ एफ बन्धष'. ३ ए तेमि.. "ति। अनेन. त्रिंशोकस्थ व्यधायि' पर्यन्त तत्र नास्ति. ५ए अने. ६ जीता सूर्येणानयोर्चावा. ७डी बायकं . ८ डीन्य • यि अकारि । किं. १० एफ् दिमक.