________________
[t. २.१.३२.] द्वितीयः सर्गः।
१४५ कुण्डं खनेदं परिलिम्प चैनदिदं फलं धेयथ होमयैनम् । इदं सदेनेन यजस्व दनानयोः श्रुतं सत्कुरु चैनयोस्तत् २८ बजेमकस्मायथ देहि चास्मायेतेग्नयोथैषु नतिं कुरुष्व । अन्योन्यमित्यादिशतां द्विजानाममूगिरो ब्रह्मपुरीष्विदानी२९
२७-२९. इदानी प्रभाते ब्रह्मपुरीषु द्विजानां यायजूकानाममू: प्रत्यक्षा गिर आज्ञावाण्यो वर्तन्ते । यतोन्योन्यमादिशताम । कथमित्याह । हे द्विजैतन् प्रत्यक्षं पात्रं यज्ञभाजनं नय जलस्थानादि प्रापय । तत एनदेव पानं शुचय जलक्षालनादिना पवित्रीकुरु । तथों हे द्विजैतेन पात्रेणार्थ पूजोपकरणं पुष्पफलादि भज गृहाणेत्यर्थः । ततोनेनैव पात्रेणेश्वरेन्द्रादिभ्यो वलिमुपहारं देहि । तथैते जुहूँसुचौ । जुहूरुत्तरामुक् । ततो गोवलीवदेन्यायेन सूचशब्देनाधरा मुगुच्यते । द्वन्द्वे जुहूस्रुचावुत्तराधरनुचौ । तावदिति प्रक्रमे । आनय । अथानन्तरमेनयोरुत्तराधरचोराशु शीघ्रं होमाय सर्पिः प्रक्षिपे । तथेदं कुण्डं खन पुरोवतिनी भूमि यागाम्न्याधानार्थ खननेन कुण्डाकारां कुर्वित्यर्थः । तत एतदेव कुण्डं परिलिम्प च समन्तालिम्प॑स्व च । तथेदं फलमाम्रादि घेहि पाणौ धर । अथानन्तरमेनमेव फलं होमय जुहुधि । तथेदं दधि सद् वर्तते । ततोनेनैव दना यजस्व यागं कुरु । तथानयोर्यायजूकयोः श्रुतं वेदादिशालसारं वर्वते । श्रुतवन्तावेतावित्यर्थः । तत्तस्माद्धे
-
-
-
-
१ एफ चैतदि. २ एफ २९ ॥ त्रिमिर्विशेषकम् ॥ .
, १ सी डी २९ ॥ प्र. २ सी ना प. डी नात्पवि. ३ एफ या दि. . ४ सीडीहरु. ५. ए सी प... ६ एफ म्प च । ७ एफ °मेतदेव.
८ एफ तथाने. ९ वी एफ शास्त्र सा'.