________________
[है• २.१.३८.] द्वितीयः सर्गः ।
१४७ दिशे पूर्व तमोभिभूतत्वेनानुकम्पितायै प्रत्यक्षायै पूर्वस्यायवतंसान्नु रक्तपुष्पमुकुटानिव सृजता कुर्वता । निशि हि द्यावापृथिव्योस्तमसा व्याप्तत्वान्निजपरयोर्ज्ञानं नासीद्रव्युदये तु वभूवेत्यर्थः ।। एभिः । इत्यत्र "अन" [३६] इस्यत् ॥ अनगिति किम् । ईमिकस्यै ॥ अनेन । अनयोः । इस्यत्र "टौस्यनः" [३०] इति-अनः॥
भयम् । इयम् । इत्यत्र "अयम्" [३८] इत्यादिना-अयमियमौ । साको. प्ययमियमादेशौ भवतः । अन्येत्वादेशे कृते पश्चादकमिच्छन्ति । अयकम् ।। दीपा इमे रव्युदये न राजन्त्यतीदमो हव्यभुजोपि नामी । स्य एष नेन्दुर्न स तारकौघो दैवाद्यतः कोषि कदापि सश्रीः ३१
३१. इमे रात्रौ येराजस्ते दीपा रव्युदये सति न राजन्ति नि:प्रकाशत्वात् [निष्प्रकाशकत्वात् ?] । तथामी ये रानावराजतेतीदमोतितेजस्वित्वादिमान् दीपानतिक्रान्ता हव्यमुजोप्यमयश्च न राजन्ति । तथा स्यो रात्रिं योतिप्रकाशितवान् स ऐष प्रत्यक्ष इन्दुरपि न राजति । तथा स तारकौघो न राजति । यद्वा युक्तमेवैतद्यतो देवाद्विधिवशात्कोपि कदापि सश्रीः श्रीयुत: स्यात् ।। संध्या तनुव॑यसकाविनोसावैशीद्वयोरप्यमुयोस्तृतीया । त्वं चामुको मौरजिती त्रयीयं साक्षात्ततो नादमुयङ् पुमान्कः ।। ___३२. हे राजन् । असकौ रव्युदयेन गतप्रायत्वादल्पेयं संध्या प्रभातसंध्या ब्रह्मण इयं ब्राझी तनुभृतिः । एवं किल श्रूयते । पुरा सिस
-
१रीत्व वासु.
१ एफ इमक. २ एफ ते सति प. ३ ए सी एव प्र.