________________
७०४ म्याश्रयमहाकाव्ये
[कर्णराजः नयामि । नयावः । नयामः । अत्र "मव्यस्याः" [१३] इत्यस्यात् ॥
भुवि संविद्रते ये च दिवि संविदते च ये । समशेरत तेप्यस्याग्रे नैव निरचिन्वत ॥ ८० ॥ ८०. ये नरा भुवि संविद्रते व्याकरणतर्कधातुवादादिशास्त्राणि सम्यग्जानते ये च देवा दिवि संविदते तेप्यस्य कर्णस्याने समशेरत प्रज्ञातिशयादनेनापूर्वप्रभादौ कृते तदुक्ते वा निलाठिते संशयं चक्रुनैव निरचिन्वत न निणिन्युः । एतेनास्य सर्वेभ्योपि विद्वत्तोक्ता* ॥ निरचिन्वत । इत्यत्र "अनत" [१६४ ] इत्यादिनान्तोत् ॥ समशेरत । इत्यत्र "शीडो रत्" [१५] इत्यन्तो रत् ॥ संविद्वते । संविदते । अन्न “वेत्तेर्न वा" [११६ ] इत्यन्तो रद्वा ॥
न वेद विद्व विद्याथ न वेत्थ विदथुर्विद । नायोग्रे वेद विदतुर्विदुः केत्रेति नानुवन् ॥ ८१ ॥ ८१. अत्र कर्णविपये के नरा नावेन् । किमित्याह । अस्य कर्णस्याहं न वेद न वेषयावां न विद्व वयं न विन। अथ तथा न त्वं वेत्थ न वेत्सि युवां न विदथुयूयं न विद किंबहुनान्योपि कोपि न वेद न वेत्ति कावपि न विदतुः केपि न विदुरिति ॥ .
१ए विद्रिते. २ ए विदित. ३ ए वेत्व वि. ४ ए °स्याये वे. ५ए "पिंपुः के. ६ एनाव. सीपुस्तके 'च ये' इत्येतदारन्य विश्त्तोक्ता' इत्येतदन्त ग्रन्थस्याक्षराणि सेसकप्रमादायकमवन्ति जातानीति दृश्यते.
१ ए सीरीई इत्या. २ बी ये च न. ३ ए फर्मस्या, ४ सी पूर्व प्र. ५५ मिन्यु । ५. ६ ए तोता स. ७ ए बेनेनं. ८ ए नाव'. ९ डी । 8. १ए पत'. ११ ए पेत्स न.