________________
[है० ४.२.११७.] नवमः सर्गः।
७०५ इन्दुर्दम्रो हुताशाः स्म वेत्ति वित्तो विदन्त्यमुम् ।
वेत्सि विन्यो विन्थ वेद्मि विट्ठो विद्म इतीरिणः ॥ ८२ ॥ ८२. अमुं कर्णमिन्दुर्वेत्ति स्म । दम्रो नासत्यौ वित्तः स्म । हुताशा देक्षिणाहवनीयगाईपत्याख्यास्तिस्रोग्निदेवता विदन्ति स्म । कि ताः सन्तः । वेत्सि वित्थो वित्थ वेद्मि विद्वो विद्म इतीरिणः । इन्दो त्वममुं वेत्सि स आह वेद्मि दस्रौ युवा वित्थस्त वाहतुर्विद्वो हुताशा यूयं वित्थ तेप्याहुर्विद्म इत्येवं मिथोवादिनः । एतेनायं स्वर्गेपि प्रसिद्ध इत्युक्तम् ॥
वेद । विदतुः । विदुः । वेस्थ । विदधुः । विद । वेद । विद्व । विन। वेत्ति । वित्तः । विदन्ति । वैत्सि । वित्थ । वित्थ । वेनि । विद्वः । विभः । अत्र "तिवाम्" [११७ ] इत्यादिना निवादीना णवादय आदेशा वा ॥
न तथाग्रे ब्रुवन्ति स्म व्रतः स्मै मैं ब्रवीति वा । नाहुराहतुराहापि यथासौ सत्यमुक्तवान् ।। ८३ ॥ ८३. यथासौ कर्णः सत्यमुक्तवांस्तथाग्रे पूर्व न कोपि प्रवीति स्म कावपि न ब्रूतः स्म केपि ने ब्रुवन्ति स्म । तथा वर्तमानकालेपि न कोप्याह न कावप्याहतुर्न केप्याहुः ॥ .
१ ए ताशा म. २ सी डी म म. ३ ई स्म ब्रुवी.
१ सी डी दक्षणा'. २ ए °नीर्यगा. ३ ए सी भूता स'. ४ ए विद्रो वि. ५ ए युर्वा वित्थ. वि. ६ ए °स्तादाह. ७ ए दिना । ए'. ८ ए 'त्ति । वेत्तः. ९ ए वित्थ । वित्थः । वे'. सी वित्था । वे. १० वी वामेत्या. ११ ई °पि अवी. १२ ए न धुवान्ते स. १३ सी डी ले न. १४ ए कोप्योह. १५ ए केणादुः.