________________
७०६
व्याश्रयमहाकाव्ये [कर्णराजः] याहथुः शिवाविन्द्रो अ॑थः कृष्ण ब्रवीपि च ।
ब्रह्मन्नात्थ तथासावित्याख्यत्तं दिवि नारदः ॥ ८४ ॥ ८४. तं कर्ण दिवि शिवादीनां पुरो नारद आख्यत् । कथमित्याह । शिवश्च शिवा च हे शिवौ यथा यादृशममुं कर्ण युवामाथुवर्णयथ इत्यर्थः । तथा हे इन्द्रौ शचीन्द्रौ यथा युवां ब्रूथो हे कृष्ण याँमुं त्वं ब्रवीपि च हे ब्रह्मन् यथासुं त्वमात्थ तथा तादृशोसौ कर्ण इति ॥
आह । आहतुः । आहुः । आस्थ । आहथुः । प्रवीति । चूतः । अवन्ति । वीपि । चूधः । भत्र "ग" [११] इत्यादिना पञ्चानी तिवादीनां पत्र णवादयो वा तत्संनियोगे दूग आहश्च ॥
जयताजय जयतु विजयेतां भुजौ च ते । राजेते यावदन्दू जगौ तत्रेत्वृषिव्रजः ॥ ८५ ॥ ८५. प्राषिनजस्तत्र कर्णविषये जंगावाशिषो ददौ । कथमित्याह । यावदन्दू राजेते तावद्भवांस्त्वं वा जयतात्त्वं जय भवाजयतु ते तव भुजौ च विजयेतामिति ॥ ।
भजेथे स पुरा यत्तद्भजेथां माधुना धनुः ।
भजेतं कर्णपादावित्यूचुस्तदरयो भुजौ ॥ ८६ ॥ ८६. तदरय: कर्णारयो भुजो स्ववाहू ऊचुः । कथमित्याह । हे १ डी पाहेपु. २ ए विद्री भ्रू० ३ सी डी बूध कृ. ४ डी च तो । रा. ५ ए सी जेया माधुमा थ'.
-
१सीडीतुर्वर्णयथा . २वीन्द्रो भमुं. ३ ए सी पामु स्व. ४ सी "EOSबी', ५ सी ११ न. ६ए 'नां वेति'. ७ वी सी डी दयस्तत्स'. ८ ए गोवा