________________
[है० २.३.६५.] चतुर्यः सर्गः । अस्य चागमकारणस्य परिहाराभणनान्मृगयार्थ चेत्तवात्रागमस्तदा युक्तमित्यनुमतिय॑ज्यते ॥ यदुभिर्मधुनीरपानगोष्ठयामुत दुरभापि कषायपाणहस्तैः । वचने हि कषायपानपाणेर्न मुरापाणसुराष्ट्रकेषु दोषः ॥ ७॥ ___७. मधु मद्यं तदेव प्राचुर्यात्प्रसन्नत्वाब नीरं जलं तस्य या पानगोष्टयापानं तस्यां पीयतेनेन पानं पात्रं कपायस्य सुरभिरसस्स प्रस्तावान्मद्यस्य पानं चषको हसे येषां तैर्मा पिवद्भिः सद्धिरित्यर्थः । यदुभिदिवैः । उतेति प्रश्ने । दुरभाषि किं दुष्टं किंचिदुक्तम् । अर्थात्तव । तेन वबाबागमः । एतदपि परिहरति । सुराया मद्यस्य पानं येपु ते सुरापाणा ये मुराष्ट्रका मद्यपत्वादेव कुत्सिताः सुराष्ट्रदेशस्था जनास्तेयु कपायपानपाणः सुरापात्रकरच मद्यपत्येत्यर्थः। वचने दुवोक्ये हि फुट न दोषः । मद्यपवाक्ये हि विदुषामनास्यैवेत्येतद्धेतुकं त्वदागमनं तदानुत्रितमित्यर्थः।।
अवतीर्णम् । प्रपुष्णन् । अगृणात् ॥ व्यवधानेपि । कारणम् । रिपूणाम् । कपण । अवृक्ण । इत्यत्र “रपृवर्णात्" [६३] इत्यादिना णः ॥ रपृवर्णादिति किम् । वन । एकपद इति किम् । अन्तर्नर ॥ पद इत्येतावनैवैकपदे लब्ध एकग्रहणं नियमार्थम् । एकमेव यमित्यं तव यथा स्यात् । यदेकं चानकं च वत्र मा भूत् । नरनाथम् ॥ अनन्त्यस्येति किम् । पुष्णन् ॥ लादिवर्जनं किम् । अविरलेन । वर्डन । किरीटिनः । विकर्तन । कर्शन । रसेन ॥
दुणसम् । इत्यत्र "पूर्वपद" [१४] इत्यादिना णः ॥ मग इति किम् । गपन ॥
दुर्गसः । इत्यत्र "नसस्य" [३५] इति णः ॥
१ सी गोष्ठया त° डी गोष्टी व. २ ए सी डी किंत्रि. ३ वी तास. ४ बी क चेदा. ५ ए सी डी ण । प्र.