________________
१८८ व्याश्रयमहाकाव्ये
[मूलराजः] स्वतः कर्तेत्यनेन "स्वतनः कता" [२] इति सूत्रं सूचितम् ॥ प्रयोजकोपि कतैवेति भापयते सः॥
कर्मेत्यंशेन “कर्तुाप्यं कर्म" [३] इति सूत्र म्याजि । तत्कर्म त्रेधा। निवर्स विकार्य प्राप्यं च । निर्वत्यं यथा । कुकर्म कर्ता । विकार्य यथा। विश्वंतताप प्राप्य यथा । आट दिशः ॥ त्रिविधमप्येतरपुनखिविधमिष्टमनिष्टमनुभयं च । तत्रैष्टम् । कुकर्मादि ॥ अनिष्टम् । अब्धीन् ललहे । दुर्गाण्यास । भयं न लेभे । अनुभयम् । केल्याप्यटन् भापयते स भूपान् ॥ पुनस्तत्कर्म द्विविधं प्रधानेतर. भेदात् । तच द्विकर्मकेषु धातुषु दुहि-भिक्षि-रुधि-प्रच्छि चिग्-यूग-शासर्येषु याचि-जयति-प्रभृतिषु च भवति । दुहार्थ । वसूनि गां दोन्धि । भिक्ष्यर्थ । मुनीन् याचतेर्थम् । एवं मुनीन् रुणद्धि वृत्तिम् । मुनीम सस्पयं पृच्छति । रांनि रवाकरमुचिनोति। मुनीम सामाह । गामधर्ममनुशास्ति ॥ याचेरनुनया. र्थस्योदाहरणं स्वयं ज्ञेयम् ॥ जयतिप्रभृति । निधीन कुबेरं विजिगीपते । जहेन्यदारान्वपुरीम् ।गां यतिनं मुमोष। भ्रूणानकर्षगिनीम्।भग्रहीदेताननीती: गजाश्वगाः सिन्धुपति ममन्य । महीभृतो भेदमुवाह । इन्द्रं गुणान्दण्डितवान् ।। तत्र दुहादीनामप्रधाने कर्मणि कर्मजः प्रत्ययः । असौ प्राणान्विपक्षैक्ष्यिते । नीप्रभृतीनां तु प्रधाने कर्मणि । असौ स्वभतभावं नीयते ॥
कालं स घातयामास न तेन कालः । इत्यत्र "वाकर्मणाम्" [५] इत्यादि माणिगवस्थायां यः कर्ता स णौ सति वा कर्म ॥
सोजीगमत्वेदमिला बलौघैरवोधयद्भाररुजं फणीन्द्रम् । अदर्शयत्कालपुरीमरातीनभोजयत्तत्पिशितं पिशाचान् ॥॥
१ सी डी सूचि. २ एफ 1 व्यभितम् । त'. ३ बी एफ ४ वी एफ भे। उम'. ५एसी सर्थः। 4. ६ सी साक. 'नीती । ग. ८ एफ मजप्र.
मुन' एसा