________________
व्याश्रयमहाकाव्ये
[मूलराजः]
मुक्त्वा सौरभातिशयान्यत्वात्प्रौढानां मुखान्याघ्रातुं भृङ्गः पुनः पुनढौंकत इत्यर्थः ॥
माठि । लीढ । प्रौढानाम् । इत्यत्र "ढस्तट्टे" [४२] इति ढस्य लुगकारेकारोकाराणां च दीर्घः ॥ तड्ड इति किम् । मधुलिड् ढोकते । नायं लुप्यमानढकारनिमित्तो ढा ॥ अदिदुत इत्येव । आवृढः ॥ अन्वित्येव । लेदुम् । मोटा। अत्र गुणे कृते पश्वाडलोपः ॥
न वोढास्य श्रियां स्वर्गो न सोढा वर्णने गुरुः । व्यूढोत्तम्भितकेतूत्यैरुत्स्तौतीत्यारवैर्मरुत् ॥ १०० ॥ १००. मरुद्वायुयूंढा विशाला उत्तम्भिता: कोट्यधिपतिगृहादिषू:कृता ये केतवो ध्वजास्तेभ्य उत्योत्थानं येषां तैरारवैः पटत्पटिति शब्दैः कृत्वोत्स्तौतीव प्रावल्येन वर्णयतीव । अर्थादिदं पुरम् । कथमित्याह । अस्य पुरस्य श्रियां प्रासादादिलक्ष्मीणां स्वर्गोपि न वोढा न धारयत्यत एवास्य वर्णने गुरुर्वाचस्पतिरपि न सोढौ न समर्थ इति ।।
असंस्तब्धः सुसंस्थानः सूत्स्थानः सैप ते पतिः । मुग्धास्मिनिति सख्युक्त्योत्तिष्ठन्त्यङ्गमुदस्तभत् ॥ १०१॥ १०१. किल काचिन्नायिका मुग्धा पत्यौ समीपमागतेपि मुग्धत्वादभ्युत्थानादिप्रतिपत्तिं न कृतवतीति सख्या शिक्षार्थमुक्ता । यथा है सखि स निरुपमगुणैः सर्वत्र प्रसिद्ध एष प्रत्यक्षस्ते तव पतिः सुष्टु त्वदीयचित्तावर्जनापेक्षित्वेन शोभनमूर्ध्व स्थानमवस्थितिर्यस्य स सूत्स्थान रबी सी ख्युक्तोत्ति.
२ । कथमि.
१ एफ पटेति. २ए तीतिव. ३ ए °ढा स. ४ एफ र्थः ॥. ५ डी सिनि ६सरी ओ: स स. ७सी पेक्षत्ले. ८ एफ नमुदूर्व. ९ सी डी मू