________________
[है० ४.३.६६. नवमः सर्गः।
७३९ १४७. वा यद्वेहोद्याने दामणमुग्रगन्धि किंपाकं विषवृक्षफलमेच्छासी रॅम्यत्वेन कौतुकादत्रोटयस्तथावासीश्च । वाथ यद्वायुक्पर्ण सप्तच्छदपुप्पमन्छा अब्राश्च । हे सुभ्र यत्त्व दूयमे कर्मकर्तरि प्रयोगोयम् । यत्त्वमेवमार्तीभवमीत्यर्थ । किपाकफलावांण हि मूर्छाहेतुत्वेन सप्तच्छदपुष्पाघ्राण चातिमदकत्वेन पीडके स्याताम ।। मा नरैः शोत्सरो मा स्म शासीव्याधिश्च मा म सात् । हृत्स्थो माधिश्च सासीत्त्वां बहीति विभज व्यथाम् ।। १४८ ॥
१४८. व्यथां सुभगस्मरणाद्युत्थां पीडां ब्रूहि ततो विभज मय्यपि विभागेन स्थापय । व्यथा झुक्ता निर्मलाशयत्वात्सजने दर्पण इव संक्रामति । स्वव्यथा निवेदकस्य लघूस्योच्च । यदुक्तम् । निवेद्यं दुःखं सुखी भवतीति । कुत इत्याह । हृत्स्थस्त्वद्धृदयवर्ती नरः सुभगस्त्वां मा शाहुःखोत्पादनेन मा तनूकात्तिथा हृत्स्थः स्मगे मा स्म शासीत्तथा व्याधिश्च स्मरोत्थः किंपाकाद्याघ्राणोत्थो वा संतापादिस्त्वां मा स्म सान्मान्तं नैपीत्तयाधिश्च मानसी व्यथा च त्वां मा सासीदिति हेतोः ॥
अपाः । अत्यगाः ॥ दासंज्ञ । अदात् । अधाः । अभूत् । अस्थाः । अत्र "पिबैति" [६६] इत्यादिना सिचो लुप् ॥ भधात् अधासीत् । अवाः अघ्रामीः । मा शात् मा म शासीत् । अच्छा:
१४.१५
१ ए : स्यात्मरो. २ सी शास्मरो. ३ ए सीश्वाधि'. ४ डी म मात्.
१ एणसुग्र. २ ए मामारमी. ३ डी रस्यत्वे'. ४ ए वाव य. ५ डी घाणे हि. ६ ए ण हि मू हेतुत्वेन मप्तच्छदपुष्पाघ्राण चा. ७ ए सीधुत्था पी. ८ सी डी मयापि. ९ए स्यास्व । य. सी डी स्यात् । य. १० वी च दुरक सु. ११ए कार्य तथावत्स्थ.. १२ ए थाविश्व. १३ सी अत्य. १४ सी पिवेत्या. १५ बी वैत्या.