________________
[है०. ४.३.५-
नवमः सर्गः।
७३१
अागारि । जजागार । इत्यत्र 'जागुजिणवि" [५२ ] इति वृद्धिः ॥ दाय । शतं दायी। अदायि । इत्यत्र "आत ऐ. कृना" [ ५३ ] इत्यैन् ।
किं जातिप्रजना जन्ययोग्या व(व?)ध्या (व')धोद्यतैः । इतीभान्वीक्षितुं राजा छन्नोगान्सह वेत्रिणा ॥ १३१ ।। १३१.इभान्वीक्षितुं वेत्रिणा सह राजा कर्णश्छन्नो वेपपगवर्तादिना गुप्तः सन्नगात् । कम्मादित्याह । किममी इभा जाता भद्रजाती प्रजनो जन्म येपां ते जातिप्रजना. कि जाल्यास्तथा कि जन्ययोग्याः सग्रामाहौस्तथा कि व(व)धोद्यतेवन्धनोद्यतै गजभिव(१)ध्या आलानयितु योग्याः कि सुलक्षणा इत्यर्थः । इति हेतोः ॥
यत्राजनि तदावासो गजव्यूहः स चावधि । तत्रारामविशद्राजा शमदोशमकात्मनाम् ॥ १३२ ॥ १३२. स्पष्ट. । कि तु अवधि वद्धः । अशमकात्मनां वलाचवलेपेनाशाम्यतां द्विपा शमदो दर्पभड्रेनोपशमकः ॥
न जात्वर्शमि यैर्यश्चाजौ क्रीडाकाम्यरॉमि च ।
जयश्रीकामुकोपश्यत्तान् गजान्सोविरामकः ॥ १३३ ॥ १३३. मदोत्कटत्वाद्यैर्गजैर्जातु कदाचिदपि नाशमि सदा कुपित१ ए वन्धोद्यते । इतीभीन्वी २ ए °गा सह. ३ वी 'चावधि, ४ ए शम य. ५ ए रापि च ६ ए तानाजानवि. ७ ई रामिक..
१ ए जागरि. २ ए दाय । श° ३ सी यीय. ४ ए. कृनावित्येत् ५ एक्षित्री । ६ ए °णच्छन्नो. ७ वी हाथा. ८ वी तेवन्ध' ९ ए भिवृद्धा आ. १० ए तो ॥. ११ सी वलोपे. १२ ए दोदाभिने . ई दो दोभङ्गे. १३ डी भगोप. १४ ए जैजातु