________________
७३० व्याश्रयमहाकाव्ये
[कर्णराजः न पटुं दक्षांख्यत्ति त्वपपटत्पटुमाख्यन् । तथा तमादिशश्च । कथमित्याह । नागा गजा मा जहलन् हलिं महेंद्धलं मा ग्रहीपुस्ततो मा चकलन् मा मिथः कलिं ग्रहीपुस्तस्मादच्छ नागान्तिके याहीति ।।
मा श्वयीत् । अजागरीः । मा शसीत् । अक्षणीः । मा ग्रहीत् । अस्यमीः । अहयीः । अकखीः । इत्यत्र "न वि" [ ४९] इत्यादिना वृद्धिर्न ॥ वकारान्तस्यापि प्रतिषेधमिच्छत्यन्यः । अमवीत् ॥
अभाजि । भाजयन् । इत्यत्र “ल्गिति" [ ५० ] इति वृद्धिः ॥ अनायि । इत्यत्र "नामिनः" [५१ ] इत्यादिना वृद्धिः ॥ कलिहलिवर्जनानाम्नोपि । तेन अपीपटत् इत्यत्र वृद्धावन्त्यस्वरादिलोपे चासमानलोपित्वात्सस्वभावः सिद्धः ॥ कलिहलिवर्जनं किम् । मा चकलेन् । मा जहलन् ॥ अन्ये तु नाम्नो वृद्धिमनिच्छन्तोन्त्यस्वरस्योकारस्यैव णिचि लोपमिच्छन्तः समानलोपित्वात्सन्वद्भावप्रतिषेधेपपटदित्याहुः ॥
अजागारि यथा मार्गे जजागार तथा स ना। शतं दायीव दायार्थे यावन्नादौय्युपायनम् ॥ १३० ।। १३०. यावदुपायनं रत्नादिढौकनं तेन नादायि कर्णाय न दत्तं तावन यथा मार्गेजागायुपायनरक्षार्थमुद्यतं तथा तत्रावासेपि स ना जयकेशिनरो जजागार । यथा शतं द्रम्मादिशतं दायी दास्यन्नधमर्णो दायार्थे दानं दायो योर्थः कार्य तस्मिन् शैतदानविषये जागर्ति ।।
१ ए तवा स. २ ए सी डी दाव्युपा . बी दाधुपा.
१ए °माक्षत्कि त्वपट° २ ए तमदिशश्च । क'. ३ ई गा राजा. ४ ई हल, ५ई च्च्लागा. ६ ए नागीन्ति ७ ई ति !! नाश्च ८ वी शशीत् . ९ डी अक्षीणः । मा. १० डी xx न किम्. ११ ई नाम्नो १२ ८ वन्त्यिस्व १३ ए 'लत् । मा. १४ ए च्छत्योन्त्य'. १५ ए °य द. १६ ए °पि ना. १७ डी शते दा.