________________
२४० व्याश्रयमहाकाव्ये
[मूलराजः] ष्णुस्तां निद्रामत्यजत् । योम्भोधावपां पिबैलानि पिबनिर्जलभृतैरित्यर्थः । अत एव साध्वत्यन्तं गर्जकैरब्दैमधैर्हेतुभिर्निद्राम् । यता पूर्वमनेन त्यक्तपूर्वी न तथात्यक्तपूर्वी । घनप्रबलगर्जितैरपि यो वर्षासु न जजागारेत्यर्थः ॥
शैलस्योपरि । लक्ष्म्पा उपरिष्टात् । शैलस्य परस्तात् । शैलस्मविस्तात् । शैलस्याधः । ध्रुवस्य दक्षिणतः । प्सातुरुत्तरात् । इत्यत्र "रिरिष्टात्" [२] इत्यादिना षष्ठी॥
बातापेः प्सातुः । यानस्य साधकः । अपां पिवैः । चोर्यानस्य । दुर्गतेस्त्यागे । इत्यत्र “कर्मणि कृत." [८३] इति षष्ठी ॥ क्रियाविशेषणस्य कर्मस्वोभावान पष्ठी । साधु गर्जकैः ॥ कृत इति किम् । तामत्यजत् निद्रामस्यक्तपूर्वी ॥
कैटभस्य द्विषन् मधु द्विषन् । इत्यत्र "द्विषो वा तृशः" [८४] इति वा षष्ठी।
पवने खं तुषाराणां तरलत्वस्य वीरुधाम् । दिशां नेतरि किञ्जल्काश् श्रान्तानां शायिकाभवत् ।। ४८ ॥
४८. श्रान्तानां शायिकाभवत् खेदापगमात्स्वापोभूत् । क सति । पवने । कीदृशे । खं तुषाराणा नेतरि शीकरानाकाशं प्रापयितरि । तथा तरलत्वस्य वीरुधां नेतरि मृदुत्वाल्लताश्चलत्वं प्रापयति । तर
तवार किंजल्कान् । शरदि बनियतदिको गुणत्रयोपेतो वाता वर्ण्यते ॥
१ सी डी ॥ खेदा.
१एफ स्याधः। २वी 'वान. ३पर्वम् ॥ ४ प णा तन ५ एफ तमु. ६ एफ या देशान्तर ने.