________________
दि० २.२.८१. तृतीयः सर्गः।
२३९ पत्रवदाचरितम । यत शैलस्य गिरेपरि ऊर्ध्वदेशेधे ऊर्ध्वदेशापे. क्ष्याधस्तादवस्तात्पश्चिमदिग्विभागे परस्ताञ्च पूर्वदिग्भागे चोपलक्षणवारभिणोजगभागयोरप्युत्पतिष्णुभिरुच्छलदि. । यधा दण्डोपरि स्थित नीलवनेणोपर्यधश्चतुर्विक्षु चावृतं नीलच्छत्रं राजादेरुपरि धृतं शोभातिगयाय स्यात्तथाढ़ेः समन्तादुत्पतिप्णु शुकमण्डलं शरद इत्यर्थः। शरदि हि शुका बाहुल्येन स्युर्जातिप्रत्ययेन शैलागुञ्चस्थानेषु निवसन्ति च ॥
ध्रुवस्याभादक्षिणतो वातापेः प्सातरुत्तरात् । पितृणां दुर्गतेस्त्यागेध्वा चोर्यानस्य साधकः ॥ ४६॥ ४६. पितृणामध्वा पितृदण्डः स्वर्गदण्डाख्या वत्सेति नाना ज्योतिषे प्रसिद्धोभान । कीटक । पितृणामेव दुर्गस्तिर्यक्त्वादिकुगतेः श्रुतौ तु दन्दगुरुत्वात्यया प्रसिद्धायात्यागे सति द्यौः स्वर्गम्य कर्मणो यद्यानं गमनं तस्य कर्मण: माधको निप्पादकः । अनेन हि मार्गेण कृत्वा पितगे दुर्गतिं परिहत्य स्वर्ग यान्तीति प्रवादः । काभादित्याह । ध्रुवस्य दक्षिणतो दक्षिणस्यां दिशि तथा वातापेर्दै त्यस्य कर्मणः सातुर्भक्षकस्यागस्तेः । द्विजानुपद्रवन्वातापिदैत्यो हगस्त्येन भक्षित इति प्रसिद्धिः । उत्तरादुत्तरस्यां दिशि । शरदि हि वत्सस्य व्योममध्यस्थस्य मुखं पूर्वस्यां पुच्छश्च पश्चिमायां स्यात् । यदुक्तम् । कन्यासंक्रान्त्यादित्रितयं पूर्वादी वत्त इति । तत्रस्थश्च ध्रुवापेक्षया दक्षिणस्यामगस्त्यापेक्षया चोत्तरस्यां स्यात् ।।
निद्रां योत्यक्तपूर्व्यन्दैगर्जकैः साध्वषां पिवैः । स तामत्यजदम्भोधी कैटभस्य मधु द्विषन् । १७ ॥ ४७. सोम्भोधौ तिष्ठन् कैटभस्य मधु द्विषन् कैटभमधुंदैत्ययोः शत्रुर्वि
१ ए सी सीपस्ता. २ एफ दिग्विमागे, ३ सी डी "स्यां स्यात् ।।