________________
२३८
स्याश्रयमहाकाव्ये
(मूलराज
क्लान्ताः कृच्छ्रेण तापेन ज्योत्स्नायाः प्रामजानत ।
वीचिहादैस्ततोजानंश्चकोराः सरसां पयः ॥ ४४ ॥ ४४. कृच्छ्रेण कष्टकारिणा तापेन सूर्यातपेन क्लान्ताः संतप्ताः सन्तश्वकोगः प्राक् सरसां पयो जलं स्वच्छत्वेन ज्योत्लाया अजानत ज्यो
साबुद्ध्या प्रवृत्ता इत्यर्थः । प्रवृत्तिरत्र जानातेरर्थः । यद्वा ज्योत्स्नाप्रियत्वाज्ज्योत्स्नायामत्यन्तरक्ताश्चित्तभ्रान्त्या सरःपयो ज्योत्लारूपेण प्रत्यपद्यन्तेत्यर्थः । मिथ्याज्ञानवचनोत्र जानातिर्मिध्याज्ञानं चाहानमेव । ततः पश्चाद्वीचिहादैः कल्लोलध्वानैः कृत्वा सरसां पयः सरसां पय एवाजानन् । सरसां पय इत्यनूद्यत्वेन विधेयत्वेन च योज्यम् ।।
स्तोकात् स्पृशन् स्तोकेन स्पृशन् । अल्पास्पृशन् अल्पेन वान् । कृरास्से कृच्छ्रण वीक्ष्यत्वात् । कतिपयाहीष्मः कतिपयेन प्रावृट् । इत्यत्र "स्तोकाल्प" [७९] इत्यादिना वा पञ्चमी । असत्व इति किम् । स्तोकैर्जितैः । अल्पैर्मेवैः। कृच्छेण तापेन ॥
ज्योस्वाया अजानत । इत्यत्र "भज्ञाने ज्ञः पही" [..] इति षष्ठी ॥ भशान इति किम् । हादैः पयोजानन् । सरसां पयः । इत्यन "शेधे" [१] इति षष्ठी ।
शैलस्योपर्यधोवस्तात्परस्तादुत्पतिष्णुभिः । उपरिष्टाच्छरल्लंक्षम्या नीलच्छनायितं शुकैः ॥ ४५ ॥ ४५. शुकैः शरलक्ष्म्या उपरिष्टादूर्ध्वदेशे नीलच्छनायितं नीलात१ सी डी लक्ष्मीनी'.
१ए इस्याई २ सीते... ३सी लाया. ४एप न् भसे. ५५न् । मा.